________________
||
उत्तराध्ययन
सूत्रम् ८४५
||ll
Itall Ifoll
अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठिअ सुपट्ठिओ ।।३७।।
Is महानिर्ग्रन्थीव्याख्या - आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीदृशः सन् ? II
यनाम
विंशतितमMe दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति ।
मध्ययनम् ॥ कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् स्वस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ।। ३७।। पुनरन्यथाऽनाथत्वमाह -
इमा हु अन्नावि अणाहया निवा !, तमेगचित्तो निहुओ सुणाहि । निअंठधम्म लहिआण वी जहा, सीदंति एगे बहु कायरा नरा ।। ३८।।
||al व्याख्या - 'इमत्ति' इयं, हुः पूर्ता, अन्या अपरा, अपि: समुञ्चये, अनाथता, यदभावादहं नाथो जात इति भावः । 'णिवत्ति' हेनृप ! is तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसो ? इत्याह-निर्ग्रन्थधर्मं साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्ति तदनुष्ठानं प्रति,
शिथिलीभवन्ति । एके केचन, बहु प्रकामं, यथास्यात्तथा, कातरा निस्सत्वा नरा मनुष्याः । यद्वा बहुकातरा इषनिःसत्वाः, सर्वथा निःसत्वानां ॥ [ हि निर्ग्रन्थमार्गाङ्गीकार एव मूलतोऽपि न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति ॥ MS भावः ।।३८।। तामेव दर्शयति -
Ish
||७|
lish llsil ||sl Isil
JainEducation
For Personal Private Use Only