________________
उत्तराध्ययन
सूत्रम् ८४६
Nor
Iroll 16
lirail
list
जो पव्वइत्ता ण महब्बयाई, सम्मं च नो फासयई पमाया ।
व महानिर्ग्रन्थीअणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ।।३९।।
यनाम
II विंशतितमव्याख्या - य: प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । अनिगृहीतात्मा, अवशीकृतात्मा । बन्धनं रागद्वेषात्मकम् ।।३९।।
no मध्ययनम् आउत्तया जस्स य नत्थि काई, इरिआइ भासाइ तहेसणाए ।
आयाणनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ।। ४०।। व्याख्या - आयुक्तता सावधानता यस्य नास्ति काचिदतिस्वल्पापि । 'आयाणेत्यादि' लुप्तविभक्तिदर्शनादादानM निक्षेपयोरुपकरणग्रहणन्यासयोः, तथा जुगुप्सनायां परिष्ठापनायां । इहोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् l
॥ परिष्ठापनैव जुगुप्सनोक्ता । स मुनिवीरैर्यातो गतो वीरयातस्तं नानुयाति मार्ग सम्यक्दर्शनादिकं मुक्तिपथम् ।। ४०।। तथा च - Is
चिरंपि से मुंडरुई भवित्ता, अथिरव्वए तवनिअमेहिं भटे ।
चिरंपि अप्पाण किलेसइत्ता, न पारए होई हु संपराए ।। ४१।। व्याख्या - चिरमपि मुण्ड एव मुण्डन एव सकलानुष्ठानविमुखतया रुचिर्यस्यासो मुण्डरुचिर्भूत्वा, अस्थिरव्रतश्चञ्चलव्रतस्तपोनियमेभ्यो भ्रष्टः, चिरमप्यात्मानं क्लेशयित्वा लोचादिना बाधयित्वा, न पारगो भवति, हुर्वाक्यालङ्कारे, 'संपराएत्ति' सम्परायस्य संसारस्य ।। ४१।।
Isll
५६
fall
Jan Education
a
l
For Personal & Private Use Only