SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ Jell sil उत्तराध्ययन सूत्रम् ८४७ Hell पोल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा । il महानिर्ग्रन्थी is यनाम राढामणी वेरुलिअप्पगासे, अमहग्घए होइ हु जाणएसु ।। ४२।। is विंशतितमव्याख्या - पौल्लेव सुषिरैव न मनागपि निविडा मुष्टिर्यथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । " मध्ययनम् अयन्त्रितः कूटकार्षापण इव, यथा ह्यसौ कूटत्वान्न केनापि नियन्त्र्यते, तथैषोऽपि निर्गुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो राढामणिः काचमणिवैडूर्यप्रकाशो वैडूर्यमणिकल्पोऽपि अमहार्घकः अमहामूल्यो भवति, हुरवधारणे 'जाणएसुत्ति' ज्ञेषु दक्षेषु, MSM मुग्धजनविप्रतारकत्वात्तस्य ।। ४२।। ||all कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता । असंजए संजयलप्पमाणे, विणिघायमागच्छइ से चिरंपि ।।४३।। व्याख्या - कुशीललिङ्ग पार्श्वस्थादिवेषमिह जन्मनि धारयित्वा, ऋषिध्वजं साधुचिह्न रजोहरणादि 'जीविअत्ति' जीविकायै जठरभरणार्थं ॥ बृहयित्वा, इदमेव प्रधानमिति ख्यापनेनोपबृंह्य, अत एवासंयतः सन् 'संजयलप्पमाणेत्ति' संयतमात्मानं लपन् भाषमाणः, विनिघातं । विविधाभिघातरूपमागच्छति स चिरमप्यास्तां स्वल्पकालं नरकादाविति भावः ।। ४३।। इहैव हेतुमाह - ८४७ ||all foll Isll isi || 101 Join Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy