________________
46
उत्तराध्ययन
सूत्रम् ८४८
New
Wsh wed
विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुग्गही।
Is महानिर्ग्रन्थीएसेव धम्मो विसओववण्णो, हणाइ वेआल इवाविवण्णो ।। ४४।।
Is यनाम व्याख्या - विषं 'पिवित्तत्ति' आर्षत्वात् पीतं, यथा कालकूटं 'हणाइत्ति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सितप्रकारेण गृहीतं, 'एसेवत्ति' Sil
मध्ययनम् Sl एष एवं विषादिवत् धर्मः साधुधर्मो विषयोपपन्नः शब्दादिविषयलाम्पट्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्नो Mfell मन्त्रादिभिरनियन्त्रितः साधकमिति गम्यम् ।। ४४।।
जो लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे ।
कुहेडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ।। ४५।। व्याख्या - यो लक्षणं स्वप्नं च प्रयुञ्जानो व्यापारयन्, निमित्तं भौमादि, कौतुकं चापत्याद्यर्थं स्नानादि, तयोः सम्प्रगाढः प्रसक्तो यः स तथा । il कुहेटकविद्या अलिकाश्चर्यकारिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वादाश्रवद्वाराणि तेर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न M गच्छति न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपलक्षिते काले समये ।। ४५ ।। अमुमेवार्थ विशेषादाह -
तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ ।
संधावइ नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ।। ४६।। व्याख्या - 'तमंतमेणेव उत्ति' अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पूर्ती, स द्रव्यमुनिः अशीलः सदा दुःखी ८४८
||sil
||Gl
Heall
llell
llel lls 116ll
disil JIsil 116
lell Mel Hell
o nal
Join Educati
For Personal & Private Use Only
Halwww.jainelibrary.org