SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ 46 उत्तराध्ययन सूत्रम् ८४८ New Wsh wed विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुग्गही। Is महानिर्ग्रन्थीएसेव धम्मो विसओववण्णो, हणाइ वेआल इवाविवण्णो ।। ४४।। Is यनाम व्याख्या - विषं 'पिवित्तत्ति' आर्षत्वात् पीतं, यथा कालकूटं 'हणाइत्ति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सितप्रकारेण गृहीतं, 'एसेवत्ति' Sil मध्ययनम् Sl एष एवं विषादिवत् धर्मः साधुधर्मो विषयोपपन्नः शब्दादिविषयलाम्पट्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्नो Mfell मन्त्रादिभिरनियन्त्रितः साधकमिति गम्यम् ।। ४४।। जो लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे । कुहेडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ।। ४५।। व्याख्या - यो लक्षणं स्वप्नं च प्रयुञ्जानो व्यापारयन्, निमित्तं भौमादि, कौतुकं चापत्याद्यर्थं स्नानादि, तयोः सम्प्रगाढः प्रसक्तो यः स तथा । il कुहेटकविद्या अलिकाश्चर्यकारिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वादाश्रवद्वाराणि तेर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न M गच्छति न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपलक्षिते काले समये ।। ४५ ।। अमुमेवार्थ विशेषादाह - तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ । संधावइ नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ।। ४६।। व्याख्या - 'तमंतमेणेव उत्ति' अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पूर्ती, स द्रव्यमुनिः अशीलः सदा दुःखी ८४८ ||sil ||Gl Heall llell llel lls 116ll disil JIsil 116 lell Mel Hell o nal Join Educati For Personal & Private Use Only Halwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy