________________
1111
lei
Isil Ils
मध्ययनम
Mell
Hell lall
sil liell
Jell Jell
16ll
IN
उत्तराध्ययन- विराधनाजनितदुःखानुगतो 'विपरिआसुवेइत्ति' विपर्यासं तत्वेषु वैपरीत्यमुपैति, ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनी:, मौनं चारित्रं । महानिर्ग्रन्थीसूत्रम्
विराध्यासाधुरूपस्तत्वतोऽयतिस्वभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ।। ४६ ।। कथं मौनं विराधयति, कथं वा नरकतिर्यग्गती: यनाम ८४९ सिन्धावतीत्याह
isi विंशतितमउद्देसिअं कीअगडं निआगं, न मुंचई किंचि अणेसणिजं ।
अग्गी विवा सव्वभक्खी भवित्ता, इओ चुओ गच्छइ कट्ट पावं ।। ४७।। व्याख्या -- 'निआगंति' नित्यपिण्डं, 'अग्गीविवत्ति' अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो Mell भवाझ्युतो गच्छति, कुगतिमिति शेषः ।। ४७।। कुत एतदेवमित्याह -
न तं अरी कंठछित्ता करोति, जं से करे अप्पणिआ दुरप्पा ।
से नाहिई मञ्चमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ।। ४८।। Well M6ll व्याख्या - न नैव तमिति प्रक्रमादनर्थ, अरिः कण्ठच्छेत्ता करोति, यं से तस्य करोत्यात्मीया दुरात्मता दुष्टाचारप्रवृत्तिरूपा । न I चेमामाचरनपि जन्तुरत्यन्तमूढतया वेत्ति, परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां मृत्युमुखं तु मरणसमयं पुन: प्राप्तः । पश्चादनुतापेन हा ! दुष्टु का - मयानुष्ठितेयमित्येवंरूपेण, दयया संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासौ 8 Mall त्याज्येत्यर्थः ।। ४८।। यस्तु प्रान्तेऽपि मोहेन दुरात्मतां तथात्वेन न जानाति तस्य किं स्यादित्याह -
Isl lel
16 lioil
||5||
lal
Isll ||Gl ||sl
Moll Isl
16 lain daciation Inc .
Me
||Gl "-"www.ininelibrary.org
For Personal & Private Use Only