________________
उत्तराध्ययन सूत्रम्
८५०
11
म
निरट्ठआ नग्गरुई उ तस्स, जे उत्तिमहं विवज्जासमेइ ।
इमेवि से नत्थि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ।। ४९ ।।
व्याख्या
निरर्थिका 'तु' शब्दस्यैवकारार्थस्येह सम्बन्धान्निरर्थिकैव निष्फलैव नानये श्रामण्ये रुचिस्तस्य यः 'उत्तमट्ठति' सुब्व्यत्ययादपेश्च गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्वं, विपर्यासं दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं एति गच्छति, यस्तु मोहमपोह्य दुरात्मतां तथात्वेन जानाति, तस्य तु स्वनिन्दादिना स्यादपि किञ्चित्फलमिति भावः । ततश्च 'इमेवित्ति' अयमपि प्रत्यक्षो लोक इति योग:, ते तस्य नास्ति । न केवलमयमेव, किन्तु परोऽपि भवान्तररूपः । तत्रेहलोकाभावः कायक्लेशहेतुलोचादिसेवनात् परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपारत्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति लोके जगति ।। ४९ ।। ततोऽसौ यथानुतापमापद्यते तथा दर्शयति
Jain Education Meational
व्याख्या
-
-
एमेवहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं ।
कुररी विवा भोगरसाणुगिद्धा, निरट्ठसोआ परितावमेइ ।। ५० ।। एवमेवोक्तरूपेणैव महाव्रतास्पर्शनादिना
प्रकारेण
यथाछन्दाः
For Personal & Private Use Only
-
स्वरुचिकल्पिताचाराः, कुशीलाश्च
बारी बारी बारी बारी
| महानिर्ग्रन्थी
यनाम
विंशतितममध्ययनम्
८५०
www.jininelibrary.org