________________
||Gll
||sil
सूत्रम् ५२५
एकादशमध्ययनम्
lel म
Tell ||sl
101
उत्तराध्ययन- शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिन्दतीत्यर्थ: ५ । अपिभिन्नक्रमस्ततो मित्रेभ्योपि सुहयोपि कुष्यति क्रुध्यति, सूत्रे बहुश्रुतपूजानाम
॥ सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य रहसि एकान्ते भाषते, पापमेव पापकं, अग्रतः प्रियं वक्ती पृष्ठतस्तु 8 प्रतिसेवकोयमित्यादिकं तद्दोषमेवाविष्करोतीति भावः ७ ।।८।।
पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे । असंविभागी अविअत्ते, अविणीएत्ति वुञ्चई ।।९।।
व्याख्या - प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्ध वदतीति प्रकीर्णवादी ८ । 'दुहिलेत्ति' ॥ द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेष: ९ । स्तब्धस्तपस्व्यहमित्याद्यहङ्कतिमान् १० । लुब्धो भोज्यादिष्वभिकाङ्क्षावान् ११ । अनिग्रहः प्राग्वत् ॥ | १२ । असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति १३ । 'अविअत्तेत्ति' अप्रीतिकरो दृश्यमानो ॥ भाष्यमाणो वा सर्वस्याप्यप्रीतिमेवोत्पादयति १४ । एवंविधदोषान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ।।९।। इत्थमविनीतस्थानान्युक्त्वा ॥ ला विनीतस्थानान्याह -
अह पण्णरसहिं ठाणेहिं, सुविणीएत्ति वुझई । नीआवित्ती अचवले, अमाई अकुऊहले ।।१०।। व्याख्या - अथ पञ्चदशभिः स्थानः सुष्टु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह - 'नीआवित्तीत्ति' नीचमनुद्धतं कि
ilel
Jew
sil llel llell
JainEducational
For Personal Private Use Only