SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ 151 iloil उत्तराध्ययन सूत्रम् ५२६ Islil ell का यथास्यादेवं वर्त्तत इत्येवंशीलो नीचवर्ती, गुरुषु न्यग्वृत्तिमान् । यदुक्तं - "नीअं सिजं गई ठाणं, नीयं च आसणाणि अ । नीअं च पाए बहुश्रुतपूजानाम वंदिज्जा, नीअं कुजा य अंजलिं ।।१।।" तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाञ्चतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, एकादश lall मध्ययनम् lifil स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाचतुर्धा। तत्रासदविद्यमानमस्ति । Moll खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थो । In योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः, यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् । Hell ॥ गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ।।१०।। अप्पं चाहिक्खिवइ, पबंधं च न कुव्वई । मित्तिजमाणो भयइ, सुअंलद्धं न मज्जइ ।।११।। Hell व्याख्या - अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५ । प्रबन्धञ्च कोपाविच्छेदरूपं न करोति ६ ।। 6 मित्रीयमाण: पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्नो न स्यात् ७ । श्रुतं लब्ध्वा न माद्यति, किन्तु ॥ MS मददोषपरिज्ञानात्सुतरामेव नमति ८ ।।११।। न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ।।१२।। ५२६ Isil Noll Hell 116 lel el llel Jan Education in 16॥ Islliww.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy