________________
urs
||sil
ell
II
उत्तराध्ययन
सूत्रम् ५२४
Isl
Illl अह चउदसहि ठाणेहिं, वट्टमाणे उ संजए । अविणीए वुञ्चई सो उ, निव्वाणं च न गच्छइ ।।६।।
|| बहुश्रुतपूजानाम
एकादशव्याख्या - अथेति प्राग्वत्, चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात्, वर्तमानस्तिष्ठन्, तुः पूरणे, संयतो मुनिरविनीत इत्युच्यते, कि
मध्ययनम् 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ।।६।। चतुर्दशस्थानान्याह -
अभिक्खणं कोही हवइ, पबंधं न पक्कुव्वई । मित्तिज्जमाणो वमइ, सुअंलखूण मज्जइ ।।७।।
व्याख्या - अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुव्वइत्ति' प्रकर्षण SM Jell करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २ । 'मित्तिजमाणोत्ति' मित्रीयमाणोपि मित्रं ममायमस्त्वितीष्यमाणोपि अपेलृप्तस्य दर्शनाद्वमति का rel त्यजति, प्रस्तावान्मैत्री, अयं भावः – यदि कोपि साधुर्धार्मिकतया वक्ति, यथाहं तव पात्रलेपादि कार्यं कुर्वे इति, ततोसौ प्रत्युपकारभीरुतया 6 प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ । तथा 'सुअंति' अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माद्यति, All का दर्प याति । श्रुतं हि मदापहं, स तु तेनापि दृप्यतीति भावः ४ ।।७।।
अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्सावि मित्तस्स, रहे भासइ पावगं ।।८।। व्याख्या - अपि: सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशील: पापपरिक्षेपी, आचार्यादीनामिति
I6I
el ||oll
Isl
Isl
Isil
||5|| || Aniww.iainelibrary.org
Jan Ecation intellca
For Personal & Private Use Only