________________
Isll
isl
Isil
उत्तराध्ययन
सूत्रम् ५२३
Isl
Poll ||Gll Isil
lel llell
अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई । थंभा कोहा पमाएणं, रोगेणालस्सएण य ।।३।।
Isll बहुश्रुतपूजानाम Isll
एकादशisi व्याख्या - अथेत्युपन्यासे, पञ्चभिः स्थानः प्रकारयुर्वक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीदृशमबहुश्रुतत्वं प्राप्यत इति शेषः । ।
मध्ययनम् कैः पुनः सा न लभ्यते ? इत्याह-स्तम्भात् मानात्, क्रोधात् कोपात्, प्रमादेन मद्यादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा, || न लभ्यत इति प्रक्रमः । चशब्दः समस्तानां व्यस्तानाञ्चैषां हेतुत्वं द्योतयति ।। ३।। एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाह -
अह अट्टहिं ठाणेहिं, सिक्खासीलेत्ति वुञ्चइ । अहस्सिरे सया दंते, न य मम्ममुदाहरे ।।४।।
व्याख्या - अथाष्टभिः स्थान: शिक्षा शीलयत्यभ्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह - 'अहस्सिरेत्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसनेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान्, न च मर्म परापभ्राजनकारि उदाहरेत् उञ्चारयेत् ।।४।। SI
नासीले न विसीले अ, न सिआ अइलोलुए । अक्कोहणे सञ्चरए, सिक्खासीलेत्ति वुञ्चइ ।।५।।
व्याख्या - न नैव अशीलः सर्वथाशीलविकल:, न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदतिलोलुपोऽत्यन्तं का 8. रसलम्पटः, अक्रोधनः क्षमावान्, सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीलेत्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः । का ।।५।। किञ्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाह -
५२३
Gll
lIGl
liel
fell llel
llsil in Education Intel
For Personal & Private Use Only
Eliww.jainelibrary.org