________________
||७|
||||
उत्तराध्ययन
सूत्रम् ५२२
||6||
Isil
llol
||Gl lol Isl 16.
।।अथ बहुश्रुतपूजानामै कादशमध्ययनम् ।।
बहुश्रुतपूजानाम ।। अहम् ।। उक्तं दशममध्ययनं, अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययनेऽप्रमादार्थमनुशिष्टिरुक्ता,
Joil एकादश
lloll मध्ययनम् |सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य अस्येदमादिमं सूत्रम् - [ संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुट्विं सुणेह मे ।।१।।
व्याख्या - संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः, आचारमुचितविधिं बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि आनुपूर्व्या क्रमेण शृणुत मे मम वदत ॥ इति शेष इति सूत्रार्थः ।।१।। इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतरूपञ्चाबहुश्रुत-स्वरूपे प्ररूपिते सुखेनैव ज्ञायत इति तत्स्वरूपं तावदाह -
जे आवि होइ निबिज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ।।२।। ____ व्याख्या - यः कश्चित्, चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति निविद्यः सम्यक्शास्त्रावगमविनाकृतः, अपि शब्दस्येह सम्बन्धात्सविद्योपि ॥ ॥ यः स्तब्धोऽहङ्कारी, लुब्धो रसादिषु गृद्धः, न विद्यते निग्रह इन्द्रियमनोनिरोधात्मकोऽस्येत्यनिग्रहः, अभीक्ष्णं पुन: पुन: उत् ॥
प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्ति उल्लपति, अविनीतश्च विनयरहितः, 'अबहुस्सुएत्ति' यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते ॥ is इति शेषः । इह च सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ।।२।। अथेदृशमबहुश्रुतत्वं l बहुश्रुतत्वञ्च कथं स्यादित्याह -
16 ५२२
Ws
Ill
ller Well
llell
in Education in
itional
For Personal & Private Use Only
Halwwmtiainelibrary.org