________________
Isil
सूत्रम् ४१९
हेतुमाह -
Isil Isll
liell
lion
lel
||ll
Isil
शक्यो दुष्पूरः स एव दुष्पूरकः 'इमेत्ति' अयं प्रत्यक्ष आत्मा जीवस्तदिच्छाया: पूरयितुमशक्यत्वादिति सूत्रार्थः ।।१६।। असन्तोषे स्वविदितं ।
नाम अष्टम
मध्ययनम् जहा लाहो तहा लोहो, लाहा लोहो पवड्डइ । दोमासकयं कजं, कोडीएवि न निट्ठिअं ।।१७।।
व्याख्या - यथा लाभो द्रव्यप्राप्तिः तथा लोभो मूर्छा भवतीति शेष:, किमेवमित्याह - यतो लाभाल्लोभः प्रवर्धते, यथा यथा लाभस्तथा कि el तथा लोभः प्रवर्धत इत्यर्थः । कुतश्चैवमित्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्य प्रयोजनं दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां । M न निष्ठितं न निष्पन्नं, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ।।१७।। द्विमाषकृतं च कार्यं स्त्रीमूलमिति तत्परिहारोपदेशमाह -
णो रक्खसीसु गिज्झिजा, गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेलंति जहा वा दासे हिं ।।१८।।।
व्याख्या - नो नैव, राक्षस्य इव राक्षस्यः स्त्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि । 6 तत्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । 'गिझिजत्ति' गृध्येदभिकाङ्क्षावान् भवेत्, कीदृशीषु ?
'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्गण्डे इव गण्डे कुचौ वक्षसि यासां तास्तथा तासु, वैराग्योत्पादनार्थञ्चेत्थमुक्तं । अनेकान्यनेकसङ्ख्यानि का is चञ्चलतया चित्तानि यासां तास्तथा तासु, उक्तञ्च - "हृद्यन्यद्वाच्यन्यत्, कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत्, स्त्रीणां सर्व
||७||
Isil Isll
४१९
JainEducationinensi
For Personal Private Use Only
Belarusiainelibrary.org