________________
lel
llol
उत्तराध्ययन
सूत्रम् ४२०
Me
|| Illl llol
foll
||61
6 किमप्यन्यत् ।।१।।" याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय इत्यादिकाभिर्वाग्भिविप्रतार्य खेलन्ति क्रीडन्ति ॥ कापिलीय Mon 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्तयन्त्यो विलसन्तीति |
मध्ययनम् सूत्रार्थः ।।१८।। पुनस्तासामेवातिहेयतां दर्शयन्नाह -
नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे । धम्मं च पेसलं णञ्चा, तत्थ ठविज भिक्खू अप्पाणं ।।१९।।
व्याख्या - नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । 'इस्थित्ति' स्त्रियो 'विप्पजहेत्ति' विप्रजह्यात् त्यजेत्, पूर्वं नारीग्रहणान्मानुष्य एवोक्ता, इह तु देवतिर्यक्सम्बन्धिन्योपि त्याज्या उक्ता इति न पौनरुक्तव्यं । अनगारो मुनि:, किं पुन: ॥ Hel कुर्यादित्याह – 'धम्मं चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं ज्ञात्वावबुध्य तत्रेति धर्मे || M स्थापयेद्भिक्षुर्मुनिरात्मानमिति सूत्रार्थः ।।१९।। अध्ययनार्थोपसंहारमाह - ||oll इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपण्णेणं । तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ।।२०।। Hell
व्याख्या - इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्वचनं । il प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूर्ता, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह - 'तरिहंतित्ति' तरिष्यन्ति भवाब्धिमिति शेषः, ial
४२०
lloll Isl llol
||Gll
Mail
sill
||Gl ||
||61 Isl ||
lall lall
||l
lil min Education International
le
For Personal & Private Use Only
www.alibra