SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ सूत्रम् ४१८ foll sil 8. योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ता: कामभोगेषु पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपा: कामभोगरसगृद्धाः, कापिलीय बा भोगान्तर्गतत्वेपि रसानां पृथग्ग्रहणमतिगृद्धहेतुत्वख्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्बन्धिनि काये निकाये, एवंविधा हि नाम अष्टम मध्ययनम् Mo किञ्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ।।१४।। ततोऽपिच्युतास्ते किं प्राप्नुवन्तीत्याह तत्तोवि उव्वट्टित्ता, संसारं बहुं अणुपरिअडंति । बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं ।।१५।। व्याख्या - ततोपि असुरनिकायादुद्धृत्य निर्गत्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किञ्च बहुकर्मलेपलिप्तानां 6 बोधिः प्रेत्य जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्पापः तेषां, ये लक्षणादि प्रयुञ्जते । यतश्चैवमतो नोत्तरगुणविराधना कार्येति सूत्रार्थः ।। || । १५ ।। ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते - लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह - कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्कस्स । तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ।।१६।। व्याख्या - कृत्स्नमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्णं धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इक्कस्सत्ति' एकस्मै ला MS कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुष्येत्, अनेन दायकेन मम परिपूर्णता कृतेति न सन्तुष्टिमाप्नुयात् । । 8 यदुक्तं - 'न वह्निस्तृणकाष्ठाये-नदीभिर्वा महोदधिः । न चैवात्मार्थसारेण, शक्यस्तर्पयितुं क्वचित् ।।१।। इत्यमुना प्रकारेण दुःखेन पूरयितुं । III ||sil 6 ४१८ list Isil ell IN in Eco For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy