________________
उत्तराध्ययनसूत्रम्
४१७
||७|| ॥७॥
eeeeeeeeeee
||७||
जे लक्खणं च सुविणं च, अंगविज्जं च जे पउंजंति । न हु ते समणा वुचंति, एवं आयरिएहिं अक्खायं ।। १३ ।। व्याख्या - ये मुनयो लक्षणं शुभाशुभसूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि लक्षणं, "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः ॥ स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्वं सत्वे प्रतिष्ठितम् ।। १ ।। " इत्यादिकं । स्वप्नं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, "अलङ्कृतानां ॥७॥ द्रव्याणां वाजिवारणयोस्तथा । वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः । । १ । । " तथा " मूत्रं वा कुरुते स्वप्ने, पुरीषञ्चापि लोहितम् । || प्रतिबुद्ध्येत यः सोऽर्थ - नाशं प्राप्नोति निश्चितम् ।।१।।" इत्यादिकं । अङ्गविद्यां च शिरः प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, “सिरफुरणे ॥
||७||
किर रज्जं पिअमेलो होइ बाहुफुरणम्मि । अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होई ।। १ ।। " इत्यादिकां |||७|| ॥ॐ॥ प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते व्यापारयन्ति, पुनयें इति ग्रहणं लक्षणादिभिः पृथक्
॥७॥ सम्बन्धसूचनार्थं ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं बिना तद्व्यापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपस्विनोऽपि तथात्वापत्तेः, एवं आचार्यैराख्यातं कथितमिति सूत्रार्थः ।। १३ ।। तेषां
फलमाह -
Jain Education International
इह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजोएहिं । ते कामभोगा रसगिद्धा, उववज्जति आसुरे काए । । १४ ।। व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियन्त्र्य प्रभ्रष्टाः प्रच्युताः समाधिश्चित्तस्वास्थ्यं तत्प्रधाना
FTTTTTTTTT
For Personal & Private Use Only
DATTA
कापिलीय
नाम अष्टम
मध्ययनम
४१७
www.jninelibrary.org