SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Jer उत्तराध्ययन सूत्रम् १०८ ||sil Jell स्त्री परीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामविहाररूपा चर्या कार्येति । परिषहनाम तत्परीषहमाह - द्वितीय मध्ययनम् एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ।।१८।। व्याख्या - एक एव रागादिरहित एव चरेत्, अप्रतिबद्धविहारेण विहरेत्, लाढयति प्रासुकैषणीयाहारेण यापयति आत्मानमिति लाढः, - 61 अभिभूय निर्जित्य परीषहान् क्षुधादीन्, क्व चरेदित्याह-ग्रामे वा, नगरे वा, ‘अपिः' पूरणे, निगमे वा वणिग् निवासे, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणञ्चैतदिति सूत्रार्थः ।।१८।। पुनः प्रस्तुतमेवाह - ___असमाणो चरे भिक्खू, नेअ कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिव्वए ।।१९।। व्याख्या - असमानोऽसदृशो गृहस्थः सहाश्रयमूर्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना चरेद्विहरेद्भिक्षुर्मुनिः, lell कथमेतत्स्यादित्याह-नैव कुर्यात्परिग्रह, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह-असंसक्तोऽसम्बद्धो गृहस्थैहिभिः, अनिकेतो गृहरहित: परिव्रजेत् सर्वतो विहरेत्, गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ।।१९।। आख्यानञ्चात्र, तथाहि - अभवन् भुवनाभोग-भासनाम्भोजपाणयः । सूरयः सङ्गमाह्वाना, जिनाज्ञापालनोद्यताः ।।१।। llell Jell lls llell leir JainEducationiman For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy