SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Isil Ill Hell उत्तराध्ययन सूत्रम् १०७ Jell o Isil sil Jell lisil Isll Isl Wom lol ilsil foll कोशा शशंस यद्येत-जानासि त्वं तदा कथम् । आत्मानं गुणरत्नाढ्यं, क्षिपसि ? श्वभ्रकर्दमे ।।१९४।। R परिषहनाम Iol किञ्च रत्नत्रयमिदं, भुवनत्रयदुर्लभम् । मदङ्गे खालजम्बाल-कल्पे क्षिपसि किं मुधा ? ।।१९५ ।। द्वितीय BI मध्ययनम् तच्छृत्वोत्पन्नवैराग्यः, कोशामिति जगी यतिः । संसाराब्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनधे ! ।। १९६ ।। अतिचारोत्थदुष्कर्म-मलं क्षालयितुं निजम् । अथ ज्ञानाम्बुसम्पूर्ण, श्रयिष्येऽहं गुरुहृदम् ।। १९७।। कोशाऽब्रवीद् ब्रह्मचर्य-स्थितयाऽपि मया मुने ! । यदेवं खेदितोऽसि त्वं, तन्मिथ्या दुष्कृतं मम ! ।।१९८ ।। आशातना मया युष्म-त्प्रतिबोधाय या कृता । सा सोढव्या गुरोराज्ञा, वोढव्या च स्वमौलिना ! ।। १९९।। इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ । तान् प्रणम्य प्रकुर्वाणः, स्वनिन्दामिति चाब्रवीत् ।। २००।। अहं हि निर्गणोऽपि श्री-स्थलभद्र इवाचरन । प्रापं विडम्बना काक, इव चक्राङ्गवत्तरन् ! ।। २०१।। क्वाऽहं ? सत्वोज्झित: ! क ? श्री-स्थूलभद्रश्च धीरधीः ! । क्व सर्षपः ? क्व हेमाद्रिः ?, क्व खद्योतः क्व चांशुमान् ? ।। २०२।। इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः । सुदुस्तपं तपस्तेपे, कर्मेन्धनहुताशनम् ।। २०३।। यथा च रथिकं पुण्य-कोश: कोशा व्यबोधयत् । तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ।। २०४ ।। स्त्रीपरीषह इति श्रमणोधेः, स्थूलभद्रमुनिवत्सहनीयः । मानसं हरिगुहामुनिवन्न त्वात्मनः शशिमुखीषु निधेयम् ।। २०५।। इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ।।८।। १०७ Ill || lol For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy