SearchBrowseAboutContactDonate
Page Preview
Page 1009
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९६७ lol ॥६॥ ॥६॥ ॥६॥ अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ।। १६ ।। ॥६॥ व्याख्या - न विद्यते आपातः - स्वपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलोएत्ति' नास्ति संलोको दूरस्यापि ॥६॥ ॥ स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ।। १ ।। अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः ।। २।। आपातमसंलोकं यत्रापातोऽस्ति न तु संलोक इति तृतीयः ।। ३ ।। आपातं चैव संलोकं, यत्रोभयमपि स्यादिति तुर्यः ।। ४ ।। इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ।। दशविशेषणपदज्ञापनार्थमुचारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह - 'अणावायमसंलोए `परस्सऽणुवघाइए । समे अझुसिरे आवि, 'अचिरकालकयंमि अ ।। १७ ।। विच्छिण्णे "दूरमोगाढे, 'नासन्ने 'बिलवज्जिए "तसपाणबीअरहिए, उच्चाराईणि वोसिरे ।। १८ ।। व्याख्या - अनापाते असंलोके, कस्य ? इत्याह- परस्य स्वपरपक्षादेः १ तथा अनुपघातके, संयमात्मप्रवचनोपघातरहिते, २ समे, निम्नोन्नतत्वहीने, ३ अशुषिरे, तृणपर्णाद्यनाकीर्णे, ४ अचिरकालकृते, दाहादिना स्वल्पकालकृते, चिरकृते हि पुनः सम्मूर्च्छन्त्येव पृथिव्यादयः, ५ ‘विच्छिण्णेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्तमात्रे, ६ दूरमवगाढे जघन्यतोऽप्यधस्ताच्चतुरङ्गुलमचित्तीभूते, ७ नासन्ने ग्रामारामादेर्दूरस्थे, ८ 'बिलवज्जिते,' मूषकादिबिलरहिते, ९ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि सकलैकेन्द्रियोपलक्षणमेतत्तैः रहिते त्रसप्राणबीजरहिते, १० एषां च पदानामेकद्विकत्रिकादिसंयोगैश्चतुर्विंशं सहस्रं (१०२४) भङ्गाः स्युः । तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे Jain Education International For Personal & Private Use Only EZZERA प्रवचनमातृ नाम चतुर्विंश मध्ययनम् ९६७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy