SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन- l सूत्रम् lel ९६६ llell lisil Ill llell llol ॥७॥ ||ell ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतो अ, पउंजिज्ज इमं विहिं ।।१३।। Isl प्रवचनमातृ16ll नाम व्याख्या – 'ओहोवहोवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, 16 चतुर्विंशभाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो विभेदं, मुनिः गृह्णन्निक्षिपंश्च प्रयुञ्जीत इमं वक्ष्यमाणं विधिम् ।। All मध्ययनम् तमेवाह - चक्खुसा पडिलेहित्ता, पमजिज जयं जई । आइए निक्खिवेज वा, दुहओवि समिए सया ।।१४।। ||sll व्याख्या - चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा 'दुहओवित्ति' द्वावपि in प्रक्रमादौधिकोपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ।।१३-१४।। परिष्ठापनासमितिमाह - उच्चारं पासवणं, खेलं सिंघाणं जल्लिअं । आहारं उवहिं देह, अनं वावि तहाविहं ।।१५।। व्याख्या - उच्चारं पुरीषं, प्रश्रवणं मूत्रं खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जल्लं मलं आहारमुपधिं देहं अन्यद्वा । MS कारणगृहीतं गोमयादि, अपिः पूर्ती, तथाविधं परिष्ठापनार्ह स्थण्डिले व्युत्सृजेदित्युत्तरेण योग: ।। स्थण्डिलं च दशविशेषणपदविशिष्टमिति ॥ तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य भङ्गकरचनामाह - ९६६ loll Isll oll lel || llel all IIsl llol NSI Isil lisil Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy