________________
उत्तराध्ययन- l
सूत्रम् lel ९६६
llell
lisil
Ill
llell llol
॥७॥
||ell ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतो अ, पउंजिज्ज इमं विहिं ।।१३।।
Isl प्रवचनमातृ16ll
नाम व्याख्या – 'ओहोवहोवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, 16
चतुर्विंशभाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो विभेदं, मुनिः गृह्णन्निक्षिपंश्च प्रयुञ्जीत इमं वक्ष्यमाणं विधिम् ।। All
मध्ययनम् तमेवाह - चक्खुसा पडिलेहित्ता, पमजिज जयं जई । आइए निक्खिवेज वा, दुहओवि समिए सया ।।१४।।
||sll व्याख्या - चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा 'दुहओवित्ति' द्वावपि in प्रक्रमादौधिकोपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ।।१३-१४।। परिष्ठापनासमितिमाह -
उच्चारं पासवणं, खेलं सिंघाणं जल्लिअं । आहारं उवहिं देह, अनं वावि तहाविहं ।।१५।।
व्याख्या - उच्चारं पुरीषं, प्रश्रवणं मूत्रं खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जल्लं मलं आहारमुपधिं देहं अन्यद्वा । MS कारणगृहीतं गोमयादि, अपिः पूर्ती, तथाविधं परिष्ठापनार्ह स्थण्डिले व्युत्सृजेदित्युत्तरेण योग: ।। स्थण्डिलं च दशविशेषणपदविशिष्टमिति ॥ तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य भङ्गकरचनामाह -
९६६
loll Isll
oll
lel
||
llel
all
IIsl
llol
NSI
Isil lisil
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org