________________
1191 il
16
lel
उत्तराध्ययनसंतई पप्प तेऽणाई, अपज्जवसिआवि अ । ठिइं पडुञ्च साईआ, सपज्जवसिआवि अ ।।१२।।
ill जीवाजीवसूत्रम् १९७६
isi विभक्तिनाम व्याख्या - सन्ततिमपरापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादय: अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं
षटत्रिंशIN जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थितिं प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य सादिका: सपर्यवसिता अपि च, व्रजन्ति हि कालान्तरे नवनवं ll मध्ययनम Me क्षेत्रं परमाणवः स्कन्धाश्चेति ।।१२।। सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह -
असंखकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ।।१३।।।
व्याख्या - असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेकक्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत । in एकसमयादुत्कृष्टतोऽसङ्ख्यकालादप्यूर्ध्वं ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ।। १३।। इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, AM | सम्प्रत्येतदन्तर्गतमेवान्तरमाह -
अणंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहि ।।१४ ।। Ish व्याख्या - स्पष्टं, नवरं-'अतंरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रत्रयार्थः ।।१४।। एतान्येव ish भावतोऽभिधातुमाह -
११७६
Nell
all llell
ell ||
Isil 16 ilsil 16ll
llel
Nell
Io Jain Education Munational
For Personal & Private Use Only
www.jainelibrary.org