________________
उत्तराध्ययन
सूत्रम् ११७७
Mel
||
llroll
Isl
वण्णओ गंधओ चेव, रसओ फासओ तहा । संठाणओ अविण्णेओ, परिणामो तेसि पंचहा ।।१५।।
- जीवाजीवव्याख्या - वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणाम: स्वरूपावस्थितानामेव वर्णाद्यन्यथाभावस्तेषामणूनां विभक्तिनाम का स्कन्धानां च पञ्चधा ।।१५।। प्रत्येकमेषामेवोत्तरभेदानाह -
षटत्रिंशवण्णओ परिणया जे उ, पंचहा ते पकित्तिआ । किण्हा नीला य लोहिआ, हालिद्दा सुक्किला तहा ।।१६।।
मध्ययनम् व्याख्या - अत्र कृष्णा: कजलादिवत्, नीला हरितादिवत्, लोहिता हिङ्गुलकादिवत्, हारिद्राः पीता हरिद्रादिवत्, शुक्ला: शङ्खादिवत् ।। १६ ।। गंधओ परिणया जे उ, दुविहा ते विआहिआ । सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ।।१७।। व्याख्या - सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ।।१७।। रसओ परिणया जे उ, पंचहा ते पकित्तिआ । तित्त-कडुअ-कसाया, अंबिला महुरा तहा ।।१८।। व्याख्या - अत्र तिक्ता निम्बादिवत्, कटुकाः शुण्ठ्यादिवत्, कषाया बुब्बूलादिवत्, अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ।।१८।। फासओ परिणया जे उ, अट्ठहा ते पकित्तिआ । 'कक्खडा मउआ चेव, गरुआ लहुआ तहा ।।१९।। "सीआ 'उण्हा "निद्धा य, तहा 'लुक्खा य आहिआ । इति फासपरिणया, एए पुग्गला समुदाआ ।।२०।।
व्याख्या - कर्कशा: पाषाणादिवत्, मृदवो म्रक्षणादिवत्, गुरवो हीरकादिवत्, लघवोऽर्कतूलादिवत् ।।१९।। शीता जलादिवत्, उष्णा il दहनादिवत्, स्निग्धा घृतादिवत्, रूक्षा रक्षादिवत् ।।२०।।
Isil
११७७
lel Ioll iell
llell liell Isil Isl
Jain Education International
For Personal & Private Use Only