SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ११७७ Mel || llroll Isl वण्णओ गंधओ चेव, रसओ फासओ तहा । संठाणओ अविण्णेओ, परिणामो तेसि पंचहा ।।१५।। - जीवाजीवव्याख्या - वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणाम: स्वरूपावस्थितानामेव वर्णाद्यन्यथाभावस्तेषामणूनां विभक्तिनाम का स्कन्धानां च पञ्चधा ।।१५।। प्रत्येकमेषामेवोत्तरभेदानाह - षटत्रिंशवण्णओ परिणया जे उ, पंचहा ते पकित्तिआ । किण्हा नीला य लोहिआ, हालिद्दा सुक्किला तहा ।।१६।। मध्ययनम् व्याख्या - अत्र कृष्णा: कजलादिवत्, नीला हरितादिवत्, लोहिता हिङ्गुलकादिवत्, हारिद्राः पीता हरिद्रादिवत्, शुक्ला: शङ्खादिवत् ।। १६ ।। गंधओ परिणया जे उ, दुविहा ते विआहिआ । सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ।।१७।। व्याख्या - सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ।।१७।। रसओ परिणया जे उ, पंचहा ते पकित्तिआ । तित्त-कडुअ-कसाया, अंबिला महुरा तहा ।।१८।। व्याख्या - अत्र तिक्ता निम्बादिवत्, कटुकाः शुण्ठ्यादिवत्, कषाया बुब्बूलादिवत्, अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ।।१८।। फासओ परिणया जे उ, अट्ठहा ते पकित्तिआ । 'कक्खडा मउआ चेव, गरुआ लहुआ तहा ।।१९।। "सीआ 'उण्हा "निद्धा य, तहा 'लुक्खा य आहिआ । इति फासपरिणया, एए पुग्गला समुदाआ ।।२०।। व्याख्या - कर्कशा: पाषाणादिवत्, मृदवो म्रक्षणादिवत्, गुरवो हीरकादिवत्, लघवोऽर्कतूलादिवत् ।।१९।। शीता जलादिवत्, उष्णा il दहनादिवत्, स्निग्धा घृतादिवत्, रूक्षा रक्षादिवत् ।।२०।। Isil ११७७ lel Ioll iell llell liell Isil Isl Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy