SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५४० ||5| 16 ॥ हरिकेशीयनाम || द्वादशall मध्ययनम् lifeil ||sil |sil lol तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् । तमनुज्ञाप्य तत्ये, तस्थौ स्वस्थमना मुनिः ।।३६।। तञ्च प्रेक्ष्य गुणाम्भोधिं, यक्षस्तत्रान्वरज्यत । परोपि ध्रियते हार, इव चारुगुणो हदि ।।३७।। सेवमानो मुनि तञ्चा-निशं हंस इवाम्बुजम् । कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ।।३८।। तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः । नाधुना दृश्यसे किं त्व-मिति पप्रच्छ तिन्दुकम् ।।३९।। महात्मानममुं साधु, सेवे मित्राहमन्वहम् । इति सम्प्रति तेऽभ्यर्ण, नागच्छामीति सोप्यवक् ।। ४०।। सोथ तञ्चरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ । कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः ।। ४१।। ममोद्यानेपि यतयः, सन्ति भूयांस ईदृशाः । तदेहि तत्र गच्छावो, भजावस्तानपि क्षणम् ।। ४२।। तिन्दुकोथ ययौ तेन, यक्षेण सह तद्वनम् । विकथानिरतांस्तांश्च, निरीक्ष्येवमभाषत ।। ४३।। स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः । रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ।। ४४।। सुकरं मुण्डमोलित्वं, सुकरं वेषधारणम् । बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ! ।। ४५।। इत्युक्त्वा स प्रतिगत-स्तत्रैवारज्यताधिकम् । आम्रमिष्टतरं निम्बे, ह्यनुभूते भवेद्धशम् ।। ४६।। अहो ! धर्मस्य माहात्म्यं, यदाराध्योपि भूस्पृशाम् । यक्षः सिषेवे तं साधु-मपि श्वपचवंशजम् ! ।। ४७।। राज्ञ: कौशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा । ययो पूजयितुं यक्षं, तचैत्ये सपरिच्छदा ।। ४८।। llel Vioall |locha |loll Isil llol iislil Isil Deli llel llroll llroll foll losil oll lifall Ifoll lIsll oll in Education For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy