________________
॥७॥
||७||
उत्तराध्ययन ॥७॥ सूत्रम्
५३९
Jain Education International
साथ तुष्टा दधी गर्भ मर्भञ्च सुषुवे क्रमात् । बलकोट्टस्ततस्तस्य, बल इत्यभिधां व्यधात् ।। २३ ।। स हि जातिमदात्प्राच्या- लेभे जन्माधमे कुले । रूपदर्पा वैरूप्यं, स्वेषामपि विषादकृत् ! ।। २४ ।। स च भण्डनशीलोsन्या - सहनः कटुवाक्पटुः । उद्वेजकोऽभूत्सर्वेषां वर्धमानो विषद्रुवत् ।। २५ ।। स्वजनेष्वन्यदाऽऽपान - गोष्ठीस्थेषु मधूत्सवे । डिम्भरूपैः समं भण्ड-चेष्टां चक्रे मुहुर्बलः ।। २६ ।। ततः स सर्वेरापानाद्भोजनादिव कुन्तलः । बहिष्कृतो बलो बालो, बाढं दुरमनायत ।। २७ ।। तदा च निर्गतस्तत्रा - ञ्जनपुञ्जद्युतिः फणी । जघ्ने द्राक् श्वपचैर्दुष्ट विषोऽयमिति भाषिभिः ।। २८ ।। क्षणान्तरे च तत्रागा-नागो दीपकजातिजः । मुमुचे स तु चाण्डालै निर्विषोयमिति स्वयम् ।। २९ । । तन्निरीक्ष्य बलो दध्यौ, स्वदोषैरेव जन्तवः । लभन्ते विपदं स्वीय गुणैरेव च सम्पदम् ।। ३० ।। सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् । त्यज्यते मलवत्प्राज्ञे दोषवानङ्गजोपि हि ।। ३१ ।। मारितः सविषः सर्पो, निर्विषस्तु न मारितः । तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ।। ३२ ।। ध्यायन्नित्यादि तत्कालं प्राप्तो जातिस्मृतिं बलः । नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ।। ३३ ।। अहो ! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् । मुनीनामन्तिके धर्मं श्रुत्वा व्रतमुपाददे ।। ३४ ।। तप्यमानस्तपस्तीव्रं, विहरन् सोन्यदा ययौ । वाराणसीं पुरीं धर्म-विहङ्गममहाद्रुमः ।। ३५ ।।
For Personal & Private Use Only
SSSSSSSSSSSS***********===*♠♠♠♠SS:
॥ हरिकेशीयनाम
द्वादश
मध्ययनम्
५३९
www.jninelibrary.org