________________
उत्तराध्ययन
सूत्रम् ५३८
isl हरिकेशीयनाम is द्वादश10 मध्ययनम् ill ||७||
पुरोहितोपि तं द्रष्टु-मारोहद्हकुट्टिमम् । तञ्चोपयुक्तं तत्रापि, यान्तमद्रुतमैक्षत ।।१०।। ततः स विस्मितो विप्र-स्तस्मिन्मार्गे ययौ स्वयम् । तुषारशीतलस्पर्श, तञ्च वीक्ष्येत्यचिन्तयत् ।।११।। पापेन पापकर्मेदं, किमहो विहितं मया ! । करीषाग्निसमस्पर्श, मार्गसौ यत्प्रवेशितः ।। १२।। अहो ! अस्य तप:शक्ति-र्यदध्वा तादृशोप्यसौ । सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम् ! ।।१३।। तस्मान्महाप्रभावोयं, महात्मा श्रमणाग्रणी: । वन्दनीयो जगद्वन्द्यः, शमामृतमहोदधिः ।।१४।। इति ध्यात्वा नवाम्भोद-सिक्तस्तापमिवाचलः । उद्गिरन् स्वमनाचार-मनमत्तं मुनिं द्विजः ।। १५ ।। ततस्तस्मै शङ्खसाधुः, साधुधर्ममुपादिशत् । तदाकोरुवैराग्यः, पर्यव्राजीत्पुरोहितः ।।१६।। जातिरूपमदौ चक्रे, स व्रतं पालयन्नपि । मदो हि प्राणिनां मत्त-गजेन्द्र इव दुर्जयः ।। १७ ।। तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा दिवङ्गतः । समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ।।१८।। (इतश्च) मृतगगातीरवासी, श्वपचानामधीश्वरः । बलकोट्टाख्यजातीनां, बलकोट्टाभिधोऽभवत् ।।१९।। तस्याभूतामुभे गौरी-गान्धारीसझके प्रिये । सोथ देवश्युतः स्वर्गा-गौर्याः कुक्षाववातरत् ।। २०।। वसन्तसङ्गसम्भूत-प्रभूतनवपल्लवम् । स्वप्ने गौरी तदाऽपश्य-त्सहकारमहीरुहम् ।। २१।। तथा पृष्टः स्वप्नफल-मित्यूचे स्वप्नपाठकः । स्वप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ।। २२।।
||७|| lish lol 16
Intell
Ioll
५३८
101 llisil
Toll Jain Education inte ll
For Personal & Private Use Only
sill iiw.jainelibrary.org