________________
उत्तराध्ययन
सूत्रम्
५४१
SEELS
Jain Education International
सा प्रदक्षिणयन्ती च यक्षं तं मुनिमैक्षत । मलाप्लुतवपुर्वस्त्रं, कुरूपं शुष्क भूघनम् ।। ४९ ।।
अहो ! निन्द्यस्वरूपोसौ, सर्वथापीति सा ततः । थूचकार विमूढा हि, तत्वं पश्यन्ति नान्तरम् ।। ५० ।। ततो रुष्टेन यक्षेण, साकनी विवशीकृता । असमञ्जसमाख्यातुमारेभे दुष्टचेष्टिता ।। ५१ ।। सा विषण्णेन तन्त्रेण, निन्ये नृपनिकेतनम् । नृपोपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ।। ५२ ।। राज्ञाथ कारिता वैद्य मान्त्रिकादिप्रतिक्रियाः । मोघास्तत्राभवन् सर्वाः, सत्क्रिया इव दुर्जने ।। ५३ ।। किङ्कर्तव्यविमूढेथ, जाते राज्ञि सधीसखे । पात्रमेकमधिष्ठाय, यक्षोध्यक्षमदोवदत् । । ५४ ।। निन्दा निदानं दुःखानां यन्मुनेर्निर्मितानया । तद्यदीयं दीयतेऽस्मै तदा मुञ्चामि नान्यथा ।। ५५ ।। जीवत्वसाविति क्ष्मापः प्रत्यपद्यत तद्वचः । ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ।। ५६ ।। साथ राज्ञाभ्यनुज्ञाता, सतन्त्रागात्सुरालयम् । महत्तरीभिश्चादिष्टा निश्यगान्मुनिसन्निधौ ।। ५७ ।। तञ्च साधुं प्रणम्योचे, स्वामिन् ! पाणि गृहाण मे । स्माह व्रती कृतं भद्रे !, वार्त्तयाप्यनया मया ! ।। ५८ ।। न ये स्त्रीभिः सहेच्छन्ति वासमप्येकसद्मनि । कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणाः कथम् ? ।। ५९ ।। नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः । ग्रैवेयकादिसुरव-द्रज्यन्ते नो महर्षयः ! ।। ६० ।।
श्रुत्वेति वलमाना सा, व्यूढा यक्षेण सक्रुधा । आच्छाद्य शमिनो रूपं, रूपान्तरविधायिना । । ६१ ।।
For Personal & Private Use Only
DODOSTOT
|||हरिकेशीयनाम द्वादशमध्ययनम्
테테테테테
५४१
le.ww.jainlibrary.org