________________
उत्तराध्ययन
सूत्रम्
१३३
is परीषहनाम
द्वितीय
मध्ययनम् lol 1161 ||७|| Isil Nell
Ill
भो महातापस ! क्रोधः, परत्राऽत्र च दुःखदः । नैवात: क्वापि कुप्यन्ति, महासत्त्वा दमेरताः ।। ४०।। मद्योन्मादान्निविवेक-र्मन्दज्ञानैश्च मत्सुतैः । एभिर्यदपराद्धं त-न्महर्षे ! मृष्यतां त्वया ।। ४१।। इत्युक्तेऽपि स कृष्णेना-ऽशान्तक्रोधोऽभ्यधादिदम् । भवतः सामवचन-रथामीभिः कृतं हरे ! ।। ४२।। युवां मुक्त्वा लोकयुक्तां, निर्दग्धं द्वारकां मया । चक्रे निदानं त्वत्पुत्रै-हन्यमानेन निष्ठुरम् ! ।। ४३।। नालीकं नेमिवाक्यं त-त्प्रतिज्ञाऽप्यन्यथा न मे । तद्यवां यातमग्नौ हि, दीप्तेऽन्धुखननेन किम् ? ।। ४४।। रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! । किं चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिन: ? ।। ४५।। अवश्यं भाव्यपाकर्त, न शक्रोऽपि प्रभुयते । न य सर्वविदो वाक्य- मन्यथा स्यात्कथञ्चन ! ।। ४६ ।। तत: शोकाकुलमना, निजं धाम ययौ हरिः । प्रसिद्धमासील्लोके च, द्वैपायननिदानकम् ।। ४७।। अथाच्युतो द्वितीयेह्नि, स्वपुर्यामित्यघोषयत् । भवताऽतः परं लोकाः !, धर्माशक्ता विशेषतः ।। ४८।। तदाकर्ण्य जन: सर्वो, जज्ञे धर्मरतो भृशम् ! । तदा रैवतकाद्रौ श्री-नेमिश्च समवासरत् ।। ४९।। तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च माधवः । अश्रौषीद्देशनां विश्व-जनमोहतमोहराम् ।। ५०।। श्रुत्वा तां देशनां शाम्ब-प्रद्युम्नाद्याः कुमारकाः । बहवः प्राव्रजन् रुक्मि-ण्याद्याश्च यदुयोषितः ।। ५१।। द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् । तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ।। ५२।। असौ द्वादश वर्षान्त-रकां ज्वालयिष्यति । इत्युक्त्वा व्यहरत्स्वामी, कृष्णोऽपि द्वारकां ययौ ।। ५३।।
|
ell ||Gl
ller lls
||sl ||al
11
Ifoll Ifoll loll
Isll Nell
sil
161
Poll
foll
||
Hell min Education International
For Personal & Private Use Only
www.jainelibrary.org