________________
उत्तराध्ययन
सूत्रम्
॥ रथनेमीयनाम
द्वाविंशमध्ययनम्
A७५
दिष्ट्याऽतिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे ! । उक्त्वेति तं नृपः स्वेभ-मारोप्य परिषस्वजे ।।१२५।। मन्त्रिपुत्रान्वितं तं च, नीत्वा निजगृहं नृपः । मुदा व्यवाहयत्पुत्र्या, स्वया कनकमालया ।।१२६ ।। तत्र स्थित्वा दिनान्कांश्चि-न्मित्रयुक्तोऽपराजितः । विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगानिशि ।। १२७ ।। गच्छंश्च विपिने हा ! हा !, निर्वीरोीति रोदनम् । आकर्ण्य करुणं वीर-स्तं शब्दमनु सोऽगमत् ।। १२८।। अग्रे चैकां ज्वलज्वाला-जिह्वोपान्ते स्थितां स्त्रियम् । नरं चैकं समाकृष्ट-करवालं ददर्श सः ।। १२९ ।। योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात् । इति भूयस्तदाक्रन्दत्, श्येनात्ता वर्तिकेव सा! ।।१३०।। अथेत्यूचे कुमारस्त-मरे ! सजो भवाजये । अबलायां बलमदः, किं दुर्मद करोषि रे ! ।।१३१।। सार्थ: प्रेत्यगतो भीरो-रस्यास्त्वं भवितासि रे ! । ब्रुवन्निति ततः सोऽपि, डुढौके योद्धमुद्धतः ।। १३२।। खड्गाखगि चिरं कृत्वा, तौ मिथो घातवञ्चिनौ । दोर्युद्धेन न्ययुध्येतां, कम्पयन्तौ द्रुमानपि ।।१३३ ।। नागपाशैर्बबन्धाथ, तं पुत्रागं स खेचरः । तांश्च सोऽत्रोटयत्तूर्ण, जीर्णरजूरिव द्विपः ।।१३४।। विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् । तानि न प्राभवन्पुण्य-बलाढ्ये तत्र किञ्चन ! ।।१३५।। अथोदिते रवौ मूनि, कुमारेणासिना हतः । पपात मूर्छितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ।। १३६ ।। स्वस्थीकृत्य पुनर्योद्धं, कुमारेणोदितस्ततः । उवाच खेचरः साधु, मामजेषीमहाभुज ! ।।१३७।।
Islil Mail llell ||sil
Isl
Isl
८७५
Jel
llel ||
in Education International
Ill |
www.jainelibrary.org
For Personal Private Use Only