SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८७६ ||all Mal रथनेमीयनाम lifell द्वाविंश मध्ययनम् Malll ||७|| Ilel Nell Isl llel llell Mall 16ll lel list leil विद्यते मित्र ! वस्त्रान्त-ग्रन्थौ मे मणिमूलिके । घृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ।।१३८।। कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः । पृष्टोऽपराजितेनेति, स्ववृत्तान्तं जगाद च ।। १३९।। असावमृतसेनस्य, सुता विद्याधरप्रभोः । रत्नमालाभिधा शालिगुणरत्नालिमालिनी ।। १४०।। रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते । अभ्यर्थिता मयाऽन्येद्यु-विवाहायैवमब्रवीत् ।।१४१।। (युग्मम्) भर्ताऽपराजितो मे स्या-दहेन्मां दहनोऽथवा ! । तदाकाऽकुपं सूर-कान्तः श्रीषेणसूरहम् ।। १४२।। विद्या बह्वीः कृतेऽमुष्या, दुःसाधा अप्यसाधयम् । एनां च बहुधाऽयाचं, न त्वियं माममानयत् ।।१४३।। अथास्याः पूर्यतां वह्नि-दाहात्सन्धेतिधी: क्रुधा । एनामिहानयं हृत्वा, हत्वाऽग्नौ क्षेप्तुमुद्यतः ! ।।१४४।। अस्या मम च पुण्यौघे-राकृष्टेन त्वया पुनः । मत्तोऽसौ रक्षिताहं च, स्त्रीहत्याभाविदुर्गतेः ! ।।१४५।। परं 'परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! । तेनेत्युक्तेऽवदद्भूप-भुवो नामादि मन्त्रिसूः ।।१४६।। तदाकर्ण्य तदा रत्न-मालाऽन्तर्मुमुदेऽधिकम् । कामं काम पृषक्तानां, गोचरत्वमियाय च ।।१४७।। गवेषयन्तौ तां तत्रा-ऽगातां तत्पितरौ तदा । यथावृत्तमथावादी-त्पृच्छन्तो मन्त्रिसूस्तयोः ।। १४८।। ततस्तौ मुदितौ भूप-भुवेऽदत्तां निजाङ्गजाम् । अभयं सूरकान्ताया-ऽर्पयतां तद्गिरा पुनः ।। १४९।। Wel le lioll INS Wel 1oll Moll lroll lll ||Gll Isl liell lel llel Isil Jell lel foll.. परोपकारी 'घ' पुस्तके । २. कामबाणानाम् ।। llall livoll llol ८७६ lol ||ol lal lel Iroll "mwww.jainelibrary.org JainEducation international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy