________________
उत्तराध्ययन
सूत्रम् ८७४
hell Isll
llell
is रथनेमीयनाम
द्वाविंश6 मध्ययनम्
27322222
|lol
कुमारावन्यदा वाजि-हतो तो प्रापतुर्वनम् । तदाऽपराजितो मित्रं, मन्त्रिपुत्रमदोऽवदत् ।। ११२।। दिष्ट्याऽश्वाभ्यां हतावावां, पित्राज्ञावशयोर्न चेत् । कथं स्यादावयो रम्यं, देशान्तरविलोकनम् ! ।। ११३।। पितृभ्यामावयो: सेहे, विरहः साम्प्रतं ततः । न यास्यावो गृहं किन्तु, द्रक्ष्याव: कौतुकं भुवः ! ।।११४ ।। एवमस्त्विति तं याव-त्प्रत्यूचे सचिवात्मजः । पाहि पाहीतिगिस्ताव-त्तत्रागात्कोऽपि पूरुषः ।। ११५।। मा भैषीरिति तं भीतं, कुमारो यावदब्रवीत् । कृपाणपाणयस्ताव-दागुस्तत्रोद्धटा भटाः ।।११६।। मुषितास्मत्पुरममुं, हनिष्यामो वयं ध्रुवम् । रे पान्थौ ! तधुवां यात-मिति ते प्रोचिरे च तौ ।। ११७ ।। शक्रोऽपि मां श्रितं हन्तुं न शक्त: के पुनः परे ? । इत्युक्तेऽथ कुमारेणा-ऽधावंस्ते हन्तुमुञ्चकैः ।। ११८।। आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् । ततो नंष्ट्वा तदूचुस्ते, स्वविभोः कोशलेशितुः ।। ११९ ।। सैन्यं प्रेषीनृपोऽजैषी-त्कुमारस्तदपि द्रुतम् । कृपीटयोने: स्फुरतः, पुरः को हि तृणोत्करः ? ।।१२०।। आगात्ततः स्वयं भूप-श्चतुरङ्गचमूवृतः । दत्वाथ सुहृदो दस्युं, सजोऽभूभृपभूर्युधे ।। १२१ ।। उत्प्त्य दत्तदन्ताघ्रिः , कञ्चिदारुह्य दन्तिनम् । हत्वा घोरणमारेभे, स रणं वारणं गतः । ।।१२२।। राजेऽमात्योऽथ कोप्यूचे, दृष्टपूर्भुपलक्ष्य तम् । ततः सैन्यानृपो जन्या-त्रिषीध्येति जगाद तम् ।। १२३ ।। वत्स ! पुत्रोसि सख्युमें, हरिणन्दिक्षमाभुजः । विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ।। १२४ ।।
८७४
JainEducation inlalon
For Personal Private Use Only