________________
उत्तराध्ययनसूत्रम्
८७३
TO OTTTTTTI
DATED:
Jain Education int
अनङ्गोऽथ सुतां दातुं प्रेषीत्मन्त्रिणमात्मनः । सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् ।। ९९ ।। अयं चित्रगती रत्न-वती चेयं गुणाधिको । स्वर्णरत्ने इव स्वामिन् !, मिथो योगाद्विराजताम् ।। १०० ।। प्रपद्य तन्मुदा सूर-स्तां सुतेनोदवाहयत् । सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ।। १०१ । । राज्यं चित्रगतेर्दत्वा-ऽन्यदा सूरमहीपतिः । आदाय सद्गुरोर्दीक्षां क्रमात्प्राप परं पदम् ।। १०२ ।। ततश्चित्रगतिश्चित्र- कारिविद्याबलोर्जितः । चिरं खेचरचक्रित्व-मन्वभूचण्डशासनः ।। १०३ ।। स्वसामन्तसुतौ राज्य-कृते युद्ध्वा मृतिं गतौ । वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ।। १०४ ।। ततो निधाय तनयं राज्ये चित्रगतिर्नृपः । पर्यव्राजीद्दमचरा - चार्यपार्श्वे प्रियायुतः ।। १०५ ।। चिरं विहृत्य प्रान्ते चाऽनशनेन विपद्य सः । रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ।। १०६ ।। अथापरविदेहेषु, विजये पद्मसञ्ज्ञके । पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् ।। १०७ ।। तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना । च्युत्वा चित्रगतेर्जीव- स्तत्कुक्षाववतीर्णवान् ।। १०८ ।। काले चासूत सा पुत्रं रत्नमाकरभूरिव । तस्याऽपराजित इति, नामधेयं व्यधान्नृपः । । १०९ । । क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः । स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ।। ११० । । सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः । जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ।। १११ । ।
For Personal & Private Use Only
CTTTTTSADASSTTSSSSSSSSSSSSSSSSSSSSS
रथनेमीयनाम
द्वाविंश
मध्ययनम्
८७३
www.jainelibrary.org