________________
HOT
|lesil
उत्तराध्ययन
सूत्रम् ६७७
lel
IST
Is
Ileel
अह राया तत्थ संभंतो, अणगारो मणाहओ । मए उ मंदपुण्णेणं, रसगिद्धेण घण्णुणा ।।७।।
ol संयतीयनाम व्याख्या - अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेवाऽहतो न मारितः तदासनमृगहननादिति ॥
foll अष्टादश
Isl मध्ययनम् भावः, मया 'तुः' पूर्ता, मन्दपुण्येन रसगृद्धेन 'घण्णुणत्ति' घातुकेन हननशीलेन ।।७।।
आसं विसज्जइत्ता णं, अणगारस्स सो निवो । विणएणं वंदए पाए, भगवं एत्थ मे खमे ।।८।।
व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ, वक्ति च यथा भगवन् ! अत्र मृगवधे मे ममापराधमिति शेषः, क्षमस्व ।।८।।
अह मोणेण सो भयवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयदुओ ।।९।।
व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमन्त्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो हेतो राजा भयद्रुतो भयत्रस्तोऽभूत्, यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ।।९।। प्रोचे च यथा -
संजओ अहमस्सीति, भयवं वाहराहि मे । कुद्धो तेएण अणगारे, दहिज्ज नरकोडिओ ।।१०।।
व्याख्या – सञ्जयनामा राजाहमस्मि न तु नीच इति भावः, इत्येतस्माद्धेतोहे भगवन् ! व्याहर सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत || इत्याह-क्रुद्धस्तेजसाऽनगारो दहेनरकोटीरास्तां शतं सहस्रं चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ।।१०।। इत्थं तेनोक्ते मुनिराह -
|| ||
ISI
ला
६७७
al
lel
I
lisll
JainEducation
For Personal Private Use Only