________________
उत्तराध्ययन
सूत्रम् ६७८
Tell
||sl
Isl I6I
SA
अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिचे जीवलोगंमि, किं हिंसाए पसज्जसि ? ।।११।।
6 संयतीयनाम
अष्टादशव्याख्या - अभयं पार्थिव ! तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्राणिनां प्राणत्राणकर्ता । sil
मध्ययनम् 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कर्तुं नोचितेति भावः ॥
Islil ।।११।। किञ्च -
जया सव्वं परिञ्चज, गंतव्वमवसस्स ते । अनिच्चे जीवलोगंमि, किं रजंमि पसज्जसि ? ।।१२।। व्याख्या - यदा सर्व कोशान्त:पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतन्त्रस्य ते तव ततोऽनित्ये जीवलोके किं राज्ये
isil 6 प्रसजसि ? ।।१२।। अनित्यतामेव भावयति - ||sl जीविअंचेव रूवं च, विजुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेञ्चत्थं नावबुज्झसे ।।१३।।
व्याख्या - जीवितं चैव रूपं च विद्युत्सम्पातो विद्युञ्चलनं तद्वञ्चञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुह्यसि हे राजन् ! प्रेत्यार्थं परलोककार्यं नावबुध्यसे ।।१३।। तथा -
lel
lel
llol llell
II
|lol
lel el
६७८
I
JoinEducation international
For Personal Prese Only