SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६७८ Tell ||sl Isl I6I SA अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिचे जीवलोगंमि, किं हिंसाए पसज्जसि ? ।।११।। 6 संयतीयनाम अष्टादशव्याख्या - अभयं पार्थिव ! तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्राणिनां प्राणत्राणकर्ता । sil मध्ययनम् 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कर्तुं नोचितेति भावः ॥ Islil ।।११।। किञ्च - जया सव्वं परिञ्चज, गंतव्वमवसस्स ते । अनिच्चे जीवलोगंमि, किं रजंमि पसज्जसि ? ।।१२।। व्याख्या - यदा सर्व कोशान्त:पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतन्त्रस्य ते तव ततोऽनित्ये जीवलोके किं राज्ये isil 6 प्रसजसि ? ।।१२।। अनित्यतामेव भावयति - ||sl जीविअंचेव रूवं च, विजुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेञ्चत्थं नावबुज्झसे ।।१३।। व्याख्या - जीवितं चैव रूपं च विद्युत्सम्पातो विद्युञ्चलनं तद्वञ्चञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुह्यसि हे राजन् ! प्रेत्यार्थं परलोककार्यं नावबुध्यसे ।।१३।। तथा - lel lel llol llell II |lol lel el ६७८ I JoinEducation international For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy