________________
Pun
ull foll
isi
WOM
उत्तराध्ययन
सूत्रम् ६७९
llsil
Jel
||Gll lell दाराणि अ सुआ चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति अ ।।१४।।
mol संयतीयनाम व्याख्या - दाराश्च सुताश्चैव मित्राणि च तथा बान्धवाः जीवन्तं अनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं नानुव्रजन्त्यपि हा
अष्टादश6 चशब्दस्याऽप्यर्थत्वात्, कथं पुन: सहायाः स्युरित्यतः कृतघ्नेषु तेषु नास्था कार्येति भावः ।।१४।।
मध्ययनम् निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ।।१५।।
व्याख्या – 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि, पितरोऽपि तथा पुत्रान् ‘बंधूत्ति' बन्धवश्च बन्धूनिति शेषः, ततो कि Mell राजस्तपश्चरेरासेवेथाः ।।१५।।
तओ तेणऽज्जिए दब्वे, दारे अ परिरक्खिए । कीलंतन्ने नरा रायं, हद्वतुट्ठा अलंकिआ ।।१६।।
व्याख्या - ततो निस्सारणानन्तरं तेन पित्रादिनाऽजिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैरिश्चेति गम्यं, अन्ये नरा ॥ राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहिः पुलकादिमन्तः, तुष्टा आन्तरप्रेमभाजः, अलङ्कृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो का राजस्तपश्चरेरिति सम्बन्धः ।।१६।। मृतस्य का वातेत्याह
तेणावि जं कयं कम्मं, सुहं वा जइवा ऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ।।१७।। ||sil ||७||
व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति का |16
६७९
foll
||७||
sil llell
www.jainelibrary.org
Jain Education international
For Personal & Private Use Only