________________
WGM
उत्तराध्ययन
सूत्रम् ७६
III 16
IGll
6 परिषहनाम ||७| द्वितीयiii मध्ययनम् Ill
||sil
||७॥
|
Mell
Iroll Illl
Isil
lel
Isl
कियन्मानं मयाऽधीतं, कियच्छेषं च वर्त्तते । स्वामिन् ! दशमपूर्वस्ये-त्याख्याहि मम साम्प्रतम् ।। ८९।। तत: स्मित्वाऽवदत्सूरिः, पूर्वस्य दशमस्य हि । बिन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ।। ९०।। अथार्यरक्षित: स्माह, श्रान्तोऽस्मि ! पठनादहम् । पारं प्राप्तुं तदेतस्य, न शक्ष्याम्यम्बुधेरिव ।। ९१।। गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीरसि । तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि ? ।। ९२।। इत्थमुत्साहितोऽध्येतुं, प्रवृत्तोऽपि पुनः पुनः । गन्तुं पप्रच्छ स गुरुं, तं गुरुस्तु निषिद्धवान् ।। ९३।। अन्यदा स सहादाया-ऽनुजं गुर्वन्तिकं गतः । इत्यूचेऽसौ मम भ्राता, मामाह्वातुमिहाययौ ।। ९४ ।। तदादिशत मां पूज्याः, श्रुत्वेति व्यमृशद्गुरुः । रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुमुत्सहते ? मुहुः ।। ९५ ।। विचिन्तयनिति श्रीमान्, वज्रस्वामी गुणोदधिः । श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः ।। ९६ ।। नाऽऽगन्ताऽसौ गतः सद्यः, स्वल्पमायुर्ममाऽपि च । तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ।। ९७ ।। ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरक्षितः । पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ।। ९८।। श्रुत्वा तमागतं रुद्र-सोमासोमो नृपोऽपि च । नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः ।। ९९।। तेषां हिताय सोप्युचै-विदधे धर्मदेशनाम् । ताञ्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ।। १०० ।। ततो भ्रातृव्यदौहित्र-स्नुषापुत्रादिभिः समम् । रुद्रसोमाऽऽददे दीक्षां, सम्यक्त्वं पार्थिवः पुनः ।।१०१।।
llell llell 116ll llell ||Gll 1161
llol
sil ||Gll Holll ||Gl || || lalll
llelll lel fell Isl
Mel
lll
Mel Moll
७६
lell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org