SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Io उत्तराध्ययनसूत्रम् ७७ ion परिषहनाम leil द्वितीयNell lal मध्ययनम llel FEEEEER कथं पुत्रीस्नुषादीनां, पुरो नग्न इवाऽन्वहम् । तिष्ठामीति ह्रिया सोम-देवो न प्राव्रजत्पुनः ।।१०२।। किन्तु स्वजनपुत्रादि-स्नेहपाशनियन्त्रितः । शश्वत्तत्पार्श्व एवास्था-त्र त्वन्यत्र जगाम सः ।।१०३।। तञ्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः । तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ।।१०४।। यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः । चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ।।१०५।। यथाकथञ्चिदृद्धोऽयं, तार्य एवेति चिन्तयन् । सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ।। १०६ ।। करणं चरणं चानु-वृत्तिमेव वितन्वता । ग्राहणीयो मया तातो, ध्यात्वेति स्माह तं गुरुः ।। १०७।। सर्वेऽमी मुनयश्चोल-पढें परिदधत्यमी । स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ।।१०८।। छत्रादिकं पुनर्नेत-दात्मनां बहु शोभते ! । निशम्येति वचः सूरेः, सोमदेवमुनिर्जगी ।। १०९।। गन्तुं शक्नोम्यहं नैव, पुत्र ! छत्रं विनाऽऽतपे । विण्मूत्रोत्सर्जने शौचं, कथं स्यात्करकं विना ! ।। ११०।। त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् । पीडा च स्यात्कण्टकैर्म, विनोपानहमध्वनि ।।१११।। सूरिः स्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम् । भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः ।।११२।। ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः । बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ।। ११३ ।। ततस्तच्छिक्षिता बालाः, सोमदेवतपस्विनम् । हित्वा क्षुल्लकपर्यन्तान्, सर्वसाधून ववन्दिरे ।।११४ ।। ||ll leir lall foll likell foll IIII Well lioil sil Join Education international 161 lloll For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy