SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Hun Ilall lol is llol leel उत्तराध्ययनसूत्रम् ७५ परिषहनाम द्वितीयमध्ययनम् ||७|| ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य तम् । दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक् ।। ७७।। पूर्वस्य दशमस्याथ, 'यमकानि पठ द्रुतम् । तत: पठितुमारेभे, विषमाण्यपि तानि सः ।।७८।। इतश्च पितरावार्य-रक्षितस्य समुत्सुकौ । इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनः ।। ७९।। आगच्छ कुलभानो ! त्वं, वत्सोद्योतं विधेहि नः । त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ।।८।। इति सन्देशवचने - विदागान सोमभूः । तावत्ताभ्यां तमाह्वातुं, प्रेषितः फल्गुरक्षितः ।। ८१।। सोऽप्यागत्य प्रणम्यार्य-रक्षितर्षिमदोऽवदत् । किमेवं स्वकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽदृतम् ? ।। ८२।। वैराग्याद्वा न ते रागो, यद्यपि स्वेषु विद्यते । तथापि शोकमग्नांस्तान्, कारुण्येन समुद्धर ।। ८३।। किञ्चादातुं परिव्रज्या-मुत्सुकाः सन्ति बन्धवः । तत्रागत्य ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ।। ८४ ।। अथेति व्याजहारार्य-रक्षित: फल्गुरक्षितम् । यदि सूनृतमेतत्स्यात्, तदा त्वं स्वीकुरु व्रतम् ।।५।। इति तेनोदितः प्राज्ञः, सोऽवदद्देहि मे व्रतम् । ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः ।।८६।। गन्तुं स्माह पुनः फल्गु-रक्षितोऽप्यार्यरक्षितम् । गमनायोत्सुकः सोऽपि, श्रीवजं पृष्टवांस्ततः ।। ८७।। वज्रस्वामी ततोऽवादी-द्वत्स ! त्वं पठ मा व्रज । निविण्णः सोऽथ यमके-रित्यपृच्छत्पुनर्गुरून् ।। ८८।। १. दशमं पूर्वमध्येतुं, येरधीतैः प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ।। ग्रन्थान्तरे 'यविकानि' इति यमकस्थाने दृश्यते-इति गसंज्ञकपुस्तके । foll liall ला all fol Ill ational ||l ||sil ||sil llell www.jainelibrary.org Join Education n For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy