________________
उत्तराध्ययन
सूत्रम्
११७४
॥७॥
॥ व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः । । ६ । । सम्प्रत्येतानेव क्षेत्रत आह
॥७॥
२ तत्प्रदेशश्चाख्यातः ३ एवं ।। ९ ।। अद्धा कालस्तद्रूपः समयोऽद्धासमयोऽनिर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा जीवाजीव
धम्माधम्मे अ दोवेए, लोगमेत्ता विआहिआ । लोआलोए अ आगासे, समए समयखेत्तिए ||७||
व्याख्या - धर्म्माधर्मौ च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातौ, लोकेऽलोके चाकाशं सर्वगतत्वात्तस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवाद्विद्वयरूपं विषयभूतमस्यास्तीति समयक्षेत्रिकस्तत्परतस्तस्याभावादिति सूत्रार्थः ।।७।। अथामूनेव कालत आहधमाधम्मागासा, तिणिऽवि एए अणाइआ । अपज्जवसिआ चेव, सव्वद्धं तु विआहिआ ।।८।।
व्याख्या - धर्म्माधर्म्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सव्वद्धं तुत्ति' सर्वाद्धामेव सर्वदा स्वस्वरूपात्यागता नित्यानीति यावत् व्याख्यातानि ।। ८ ।।
समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपज्जवसिएवि अ ।। ९ ।।
व्याख्या - समयोऽपि सन्ततिं अपरापरतोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनैव प्रकारेण व्याख्यातः, आदेशं विशेषं प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ।। ९।। अथामूर्त्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोद्धुं दुश्शका इति भावतस्तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह -
Jain Education International
erenceeeeeeee
For Personal & Private Use Only
FTTTTTTTTTTTT
विभक्तिनाम
षटत्रिंश
मध्ययनम्
११७४
www.jninelibrary.org