________________
उत्तराध्ययन
सूत्रम् १९७३
ला
in पर्यायास्तथेति समुञ्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेज्जीवानामजीवानां चेति सूत्रद्वयार्थः ।।३।। तत्राल्पवक्तव्यत्वाद्- जीवाजीव॥ द्रव्यतोऽजीवप्ररूपणामाह -
विभक्तिनाम
षटत्रिंशरूविणो चेवऽरूवी अ, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउव्विहा ।।४।।
मध्ययनम् ___ व्याख्या - रूपिणश्चैव समुञ्चये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' अपिः पुनरर्थस्ततो रूपिणः । il पुनश्चतुर्विधाः । अत्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ।।४।। तत्रारूपिणो दशविधानाह - धम्मत्थिकाए तद्देसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे अ, तप्पएसे अ आहिए ।।५।।
||sil व्याख्या - धारयत्यनुगृह्णाति गतिपरिणतान् जीवपुद्गलांस्तत्स्वभावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः समूहोऽस्तिकाय:, । धर्माश्चासावस्तिकायश्च धर्मास्तिकाय: १ तस्य धर्मास्तिकायस्य देशस्त्रिभागश्चतुर्भागादिः तद्देशः २ तस्य प्रदेशो निर्विभागो भागस्तत्प्रदेशश्च आख्यातः ३ न धारयति जीवाणून गतिपरिणतौ स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः १ तस्य देश: २ तत्प्रदेश ३ चाख्यातः ॥५॥
आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ।।६।। व्याख्या - आडिति मर्यादया स्वरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकाय: आकाशास्तिकायः १ तस्य देशश्च का
११७३
iall
||ol fol
fell llel
llell
||ell
in Education
For Personal Private Use Only