________________
ial
प्रमादस्थान
उत्तराध्ययन
सूत्रम्
16ll
llell
नाम
११२०
le
Isl
द्वात्रिंशमध्ययनम्
घाणस्स गंधं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ।। ४८।। गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । तं रागहेउं तु मणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ।। ४९।। गंधेसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं ।
रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ।। ५०।। व्याख्या - 'ओसहि' इत्यादि-औषधयो नागदमन्याद्यास्तासां गन्धे गृद्धः औषधिगन्धगृद्धः सन् 'सप्पे बिलाओ विवत्ति' इहेवशब्दस्य भिन्नक्रमत्वात् सर्प इव बिलानिष्क्रामन्, स ह्यत्यन्तप्रियं तद्गन्धमुपेक्षितुमशक्तो बिलानिष्कामति, ततो गारुडिकादिपरवशो दुःखमनुभवतीति ।। ५०।।
जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि गंधं अवरज्झई से ।। ५१।। एगंतरत्तो रुइरंसि गंधे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ५२।।
११२०
JainEducation International
For Person Pause Only