SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ॥७॥ ifal IIsll सूत्रम् ५५० WOM Web WW क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ।।१४ ।। अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो का हरिकेशीयनाम in वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यब्रवीरित्याह - lol द्वादश Mall ||७|| loll मध्ययनम् तुब्भेत्थ भो भारधरा गिराणं, अटुं न याणाह अहिज्ज वेए । उञ्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ।।१५।। Isil व्याख्या - यूयं 'इत्थत्ति' अत्र लोके भो इत्यामन्त्रणे, भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनां भारश्चेह तासां भूयस्त्वमेव, ISI ||७|| ॥ कुतो भारधराः ? इति चेदुच्यते-यत: अर्थमभिधेयं न जानीथ, 'अहिज्जत्ति' अपेर्गम्यत्वादधीत्यापि वेदान्, अथ चेदर्थं जानीथ तदा “न MS हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थं विदन्तोपि किमर्थं पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न l स्युः, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह - 'उञ्चावयाइंति' उच्चान्युत्तमानि अवचान्यधमानि । 16 उच्चावचानि, गृहाणीति शेषः, मुनयश्चरन्ति भिक्षार्थं पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः ! त एव तत्त्वतो वेदार्थं विदन्ति, तत्रापि in I भिक्षावृत्तेरेव समर्थितत्त्वात्, तथा च वेदान्तानुवादिनः – “चरेन्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि I ||१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ।।१५।। इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः - || II ||Gl WEN Wer No. llell llell foll ५५० Jell llel llel ell 16ll 18 Jain Education international For Personal & Private Use Only Bollyww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy