________________
IIGl lol llol Jel
उत्तराध्ययन
सूत्रम्
lell
५५१
lol
Jell
lol
lls अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं ।
का हरिकेशीयनाम
lls अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ।।१६।।
द्वादशllol
8. मध्ययनम् व्याख्या - अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षण ब्रूषे, किमिति क्षेपे, नुरित्यक्षमायां, ततश्च धिग् भवन्तं, न वयं ॥ क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्श्वेऽस्माकं । अपिः सम्भावने, एतत्प्रत्यक्षं विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नेवणं' वाक्यालङ्कारे I Is 'दाहामुत्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किञ्चन ! गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ।।१६।। यक्ष: स्माह -
समईहिं मझं सुसमाहिअस्स, गुत्तीहिं गुत्तस्स जिइंदिअस्स ।
जइ मे न दाहित्थ अहेसणिजं, किमज जण्णाण लहित्थ लाभं ।।१७।। ||6
___ व्याख्या - समितिभिरीर्यासमित्यादिभिर्मह्यं सुसमाहिताय सुष्टुसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ताय, जितेन्द्रियाय, यदि मे मां, पूर्वोक्त । ॥ 'मज्झंति' पदस्य व्यवहितत्वात्पुनर्मे इति ग्रहणमदुष्टं, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं ? न किञ्चिदित्यर्थोऽद्य | ॥ यज्ञानां 'लहित्थत्ति' सूत्रत्वाल्लप्स्यध्वे प्राप्स्यथ ? लाभं पुण्यप्राप्तिरूपं । पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावाद्दीयमानस्य ll Is हानिरेव । यदुक्तं - "दधिमधुघृतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति । एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ।।१।।" इति सूत्रार्थः ।। || १७।। एवं तेनोक्ते यदध्यापकः स्माह तदाह -
५५१
foll
6 Isl
JainEducational
For Personal Private Use Only
Joi
wwew.jainelibrary.org