________________
उत्तराध्ययन
सूत्रम् ७४९
TTTTT
देवः कोऽसौ पुरा किञ्च पक्षिणोर्वैरमेतयोः ? । अथेति पृष्टस्तैर्भूपो ऽवधिज्ञानी जगाविदम् ।। ३९४ । । रामोऽपराजिताह्वोऽहं प्राग्भवे पञ्चमेऽभवम् । असौ दृढरथोऽनन्तवीर्याख्योऽभूत्तदा हरिः ।। ३९५ ।। प्रतिविष्णुर्दमितारि-स्तदाऽऽवाभ्यां हतोऽभवत् । भवे भ्रान्त्वा स देवोऽसौ बभूवाज्ञानकष्टतः ।। ३९६ ।। (अन्यच्च) जम्बूद्वीपस्यैरवते, पद्मिनीषण्डपत्तने । सागरदत्तेभ्यसुता- वभूतां धननन्दनौ । । ३९७ ।। वाणिज्याय गतौ तौ च पुरे नागपुरेऽन्यदा । गृध्राविव क्रव्यपिण्डं रत्नमेकमपश्यताम् ।। ३९८ ।। सोदरावप्ययुध्येतां तस्य रत्नस्य लिप्सया । एकद्रव्याभिलाषो हि, परमं वैरकारणम् ।। ३९९ ।। नदीतीरे युध्यमानौ, तन्त्रदे पतितौ च तौ । मृत्वाऽभूतां महाटव्यां, श्येनपारापताविमौ ।। ४०० ।। तेन प्राग्भववैरेण, युध्यमानाविहाप्यमू । अधिष्ठाय स गीर्वाणश्चक्रेऽस्माकं परीक्षणम् ।।४०१ ।। तत्क्षोणीशवचः श्रुत्वा, पक्षिणावपि तौ क्षणात् । जातिस्मरणमासाद्य, स्ववाचेत्यूचतुर्नृपम् ।। ४०२ ।। रत्नवनृत्वमप्यावां, तदा लोभेन हारितौ । यथार्हं धर्ममादिश्या - ऽनुगृह्णात्वधुना भवान् ! ।। ४०३ ।। तद्विज्ञायावधिज्ञाना-द्राज्ञानशनमीरितम् । प्रपद्य तो विपद्याशु, जातौ भवनपौ सुरौ ।।४०४ ।। कृताष्टमं मेघरथं प्रतिमास्थितमन्यदा । तुभ्यं नमोऽस्त्विति वद- त्रीशानेन्द्रोऽनमन्मुदा ।। ४०५ ।।
९. मांसपिण्डम् ।
Jain Education International
For Personal & Private Use Only
2 లె లో లో లె లెల్
संयतीयनाम
अष्टादश
मध्ययनम्
७४९
www.jainelibrary.org