________________
उत्तराध्ययन
सूत्रम् ७५०
list
संवतीयनाम अष्टादशमध्ययनम्
lall llell
islil
त्वयाऽपि विश्ववन्द्येन, कोऽसौ स्वामिन्नमस्कृतः । महिषीभिस्तदा चैवं, पृष्टः स हरिरित्यवक् ।। ४०६ ।। नगर्यां पुण्डरीकिण्यां, श्रीमेघरथपार्थिवम् । प्रतिमास्थं भाविजिनं, वीक्ष्य भक्त्याहमानमम् ।। ४०७।। ध्यानस्थितं महासत्व-ममुं मेरुमिव स्थिरम् । शक्ताश्चालयितुं नैव, सेन्द्रा अपि सुरासुराः ।। ४०८।। तन्महिष्यौ सुरूपाति-रूपे तां तस्य वर्णनाम् । असहिष्णू तदा तत्रा-ऽऽगातां तत्क्षोभहेतवे ।। ४०९।। कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः । अनुकूलोपसर्गास्ता, इति प्रारेभिरे ततः ।। ४१०।। कटाक्षविशिखैः काचि-दक्षा लक्षीचकार तम् । काऽपि भ्रूविभ्रमान सुभ्र-विदधे पिदधे त्रपाम् ।। ४११ ।। पीनस्तनी स्तनौ 'शात-कुम्भकुम्भाविवोन्नती । कापि प्राकाशयत्केश-पाशोद्वन्धनकैतवात् ।। ४१२।। त्रिवलीललितं मध्यं, सु मध्या काप्यदर्शयत् । कापि वापीसनाभिं च, नाभिं प्राकटयन्मुहुः ।। ४१३।। अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते । माययेति महारोहा-रोहं कापि स्फुटं व्यधात् ।। ४१४ ।। हले ! ऽलिना किं दष्टाह-मिहेति व्यपदेशत: । उत्क्षिप्य कापि संव्यान-मूर्वोर्मूलमदीदृशत् ।। ४१५ ।। शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् । काचिजगौ च गीतानि, विकाराङ्कुरवारिदान् ।। ४१६ ।।
कथामकथयत् कापि, प्रिययोगवियोगयोः । स्वानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ।। ४१७।। १. शातकुम्भकुम्भी स्वर्णघटो ।। २. सह मध्य कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ।। ३. संव्यानं वस्त्रमुत्क्षिप्य ऊर्यानयोर्मूलमदीदृशत् ।।
al
llol ||Gll
Viral
lls
||
||Gll
llel
fell liell foll liol
७५०
isi
islil
del
lel
lle
For Personal Private Use Only