SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७५० list संवतीयनाम अष्टादशमध्ययनम् lall llell islil त्वयाऽपि विश्ववन्द्येन, कोऽसौ स्वामिन्नमस्कृतः । महिषीभिस्तदा चैवं, पृष्टः स हरिरित्यवक् ।। ४०६ ।। नगर्यां पुण्डरीकिण्यां, श्रीमेघरथपार्थिवम् । प्रतिमास्थं भाविजिनं, वीक्ष्य भक्त्याहमानमम् ।। ४०७।। ध्यानस्थितं महासत्व-ममुं मेरुमिव स्थिरम् । शक्ताश्चालयितुं नैव, सेन्द्रा अपि सुरासुराः ।। ४०८।। तन्महिष्यौ सुरूपाति-रूपे तां तस्य वर्णनाम् । असहिष्णू तदा तत्रा-ऽऽगातां तत्क्षोभहेतवे ।। ४०९।। कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः । अनुकूलोपसर्गास्ता, इति प्रारेभिरे ततः ।। ४१०।। कटाक्षविशिखैः काचि-दक्षा लक्षीचकार तम् । काऽपि भ्रूविभ्रमान सुभ्र-विदधे पिदधे त्रपाम् ।। ४११ ।। पीनस्तनी स्तनौ 'शात-कुम्भकुम्भाविवोन्नती । कापि प्राकाशयत्केश-पाशोद्वन्धनकैतवात् ।। ४१२।। त्रिवलीललितं मध्यं, सु मध्या काप्यदर्शयत् । कापि वापीसनाभिं च, नाभिं प्राकटयन्मुहुः ।। ४१३।। अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते । माययेति महारोहा-रोहं कापि स्फुटं व्यधात् ।। ४१४ ।। हले ! ऽलिना किं दष्टाह-मिहेति व्यपदेशत: । उत्क्षिप्य कापि संव्यान-मूर्वोर्मूलमदीदृशत् ।। ४१५ ।। शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् । काचिजगौ च गीतानि, विकाराङ्कुरवारिदान् ।। ४१६ ।। कथामकथयत् कापि, प्रिययोगवियोगयोः । स्वानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ।। ४१७।। १. शातकुम्भकुम्भी स्वर्णघटो ।। २. सह मध्य कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ।। ३. संव्यानं वस्त्रमुत्क्षिप्य ऊर्यानयोर्मूलमदीदृशत् ।। al llol ||Gll Viral lls || ||Gll llel fell liell foll liol ७५० isi islil del lel lle For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy