SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७४८ is संयतीयनाम ||| Moll अष्टादशwell मध्ययनम् Is IST क्षुधया म्रियमाणस्य, तदेनं देव ! देहि मे । सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ।। ३८२।। राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव । ददे स्वमांसमुत्कृत्य, मा म्रियेथा मुधा क्षुधा ।। ३८३।। ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः । तुलायां न्यास्थदुत्कृत्यो-त्कृत्य स्वामिषमन्यतः ।। ३८४ ।। चिक्षेप स्वपलं भूपः, छेदं छेदं यथा यथा । कपोतपोतो ववृधे, वी वधेन तथा तथा ।।३८५।। ततस्तुलामिलापालो-ऽध्यास्त शस्तमतिः स्वयम् । तदा च मन्त्रिमुख्यास्तं, सगद्गदमदोऽवदत् ।।३८६।। रक्षणीयाऽमुनाङ्गेन, महीश ! निखिला मही । पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि ? हा ! ।।३८७।। किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति क्वचित् । किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः । ।। ३८८।। इति तेषु वदत्स्वेव, दिव्यालङ्कारभासुरः । प्रादूर्भूयाऽमरो भूप-मित्युवाच कृताञ्जलिः ।।३८९।। धर्माञ्चालयितुं मेघ-रथं नेशाः सुरा अपि । इति ते स्तुतिमीशान-शक्रेणोक्तामसासहिः ।।३९०।। अधिष्ठाय खगौ वैरा-द्युध्यमानाविमौ स्वयम् । अकार्ष त्वत्परीक्षार्थ-महमेतन्महीपते ! ।।३९१।। (युग्मम्) तन्महासत्व ! धन्यस्त्वं, यस्त्रातुं प्राणिनं परम् । प्रियानपि निजप्राणां-स्तृणायापि न मन्यसे ! ।।३९२।। इत्युक्त्वा तं नृपं सजं, विधाय स्वर्ययो सुरः । मन्त्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुचकैः ।।३९३।। १. भारेण । ७४८ ||sil Join Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy