SearchBrowseAboutContactDonate
Page Preview
Page 1176
Loading...
Download File
Download File
Page Text
________________ Wwla उत्तराध्ययन सूत्रम् ११३४ || तओ से जायंति पओअणाई, निम्मज्जिङ मोहमहण्णवंमि । llel प्रमादस्थान नाम सुहेसिणो दुक्खविणोअणट्ठा, तप्पञ्चयं उजमए अ रागी ।।१०५।। द्वात्रिंशव्याख्या - ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि 'निम्मजिउंति' निमज्जयितुं प्रक्रमात् तमेव जन्तुं का मध्ययनम् 1. मोहमहार्णवे, यैः प्रयोजनोहाब्यौ निमग्न इव जन्तुः क्रियते तादृशानीत्यर्थः, स ह्युत्पत्रविकारतया मूढ एव स्यात्, विषयसेवाद्यैश्च प्रयोजनरत्यर्थं का ins मुह्यतीति भावः । कीदृशस्य सतोऽस्य किमर्थं तानि प्रयोजनानि स्युरित्याह-सुखैषिणः शर्माभिलाषिणो दुःखविनोदनार्थं सुखैषी सन् | दुःखक्षयार्थमेव हि विषयसेवादौ प्रवर्त्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं ll IS उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन्, रागद्वेषयोरेव सकलानर्थहेतुत्वात् ।। १०५ ।। कुतो ॥ Ml रागद्वेषयोरेवानर्थहेतुत्वमित्याह - विरज्जमाणस्स य इंदिअत्था, सद्दाइया तावइअप्पयारा । न तस्स सब्वेवि मणुण्णयं वा, निव्वत्तयंती अमणुण्णयं वा ।। १०६।। व्याख्या - विरज्यमानस्य उपलक्षणत्वात् अद्विषतश्च स: पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनरिन्द्रियार्थाः, तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराद्या भेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न तस्य मर्त्यस्य सर्वेपि मनोज्ञतां वा निर्वतयन्ति जनयन्ति all Illl lol ISI hell in Education int o nal For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy