________________
उत्तराध्ययन
सूत्रम्
५८१
चित्रसम्भूतीय॥ नाम
त्रयोदश||sil ||७ मध्ययनम् lall Inel
161
उद्बद्धां धूमं, पिबतः कस्यापि तावदतिपीनम् । दृष्ट्वा कबन्धमुग्छ-रवापदनुतापसन्तापम् ।। १६२।। निर्मन्तुरपि हतोय, हा ! विद्यासाधको मया कश्चित् । तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ।। १६३।। पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् । अतिनन्दनेन परितः, परीतमुद्यानवलयेन ।।१६४।। साक्षाद्दिवीव तस्मि-त्रारूढो निर्जरीमिव सुरूपाम् । कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ।। १६५ ।। सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् ? । धृतसाध्वसा तत: सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ।। १६६।। वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासी: ? । इति तद्गिरा स मुदितो, वचनेनायोजयद्वदनम् ।। १६७।। पाञ्चालपतेर्ब्रह्म-प्रभोः सुतो ब्रह्मदत्तनामाहम् । इति सोवादीद्याव-न्मुदिता सा तावदुत्तस्थौ ।।१६८।। नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदबाष्पसलिलभरैः । रचयन्ती पाद्यमिव, न्यपतञ्च तदध्रिनलिनयुगे ।। १६९।। अत्राणयात्र मयका, दिष्ट्या शरणं शरण्य ! लब्धस्त्वम् । इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ।। १७०।। पृष्टा च का ? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजाने: । त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ।।१७१।। परिणयदिनोत्सुकां रम-माणामारामदीर्घिकापुलिने । हत्वाऽन्येद्युर्विद्या-धराधमो मामिहानैषीत् ! ।।१७२।। कालमियन्तं बन्धुजन-विरहदावाग्नितप्तगात्राहम् । त्वदृष्ट्याऽमृतवृष्ट्या, क्लित्रा निर्वापिताद्य विभो ! ।।१७३।। क्व गतोस्ति ? स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् । तेन किल पठितसिद्धा-ऽर्पितास्ति मे शाङ्करी विद्या ।। १७४ ।।
||sl
101
NEN
Ill lel
For Personal
P
o
ly