________________
उत्तराध्ययन
सूत्रम् ५८२
Nell
Ish
चित्रसम्भूतीय
नाम त्रयोदशमध्ययनम्
||61 Illl
is
||
Mel
|| lish || || Illl
सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि । विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ।।१७५ ।। तां पृष्ट्वेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः साख्यत् । येनाहतास्मि नाट्यो-न्मत्तः स हि खेचरो नाम्ना ।। १७६।। मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेत्र धामनि माम् । विद्यां साधयितुमगा-वंशकुडङ्गे स्वयं गहने ।। १७७ ।। तस्योर्ध्वपदो धूम, पिबतो विद्याद्य सेत्स्यति स्वामिन् ! । विद्याबलोजितबल:, परिणेष्यति मां ततः स कुधीः ।। १७८।। अथ तद्वधव्यतिकरे, तेनोक्ते साधुकृतमिति ब्रुवती । मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ।। १७९ ।। अथ तामुदुह्य कन्यां, गान्धर्वविवाहरचनया नृपभूः । रमयन् विविधैः सुरतै-स्तां क्षणदां क्षणमिवाक्षपयत् ।। १८०।। प्रातश्च खेचरीणां, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा । वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ? ।। १८१।। सा प्रोचे प्रिय ! नाट्यो-न्मत्तात्वद्रिपोरिमे जामी । भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि ।। १८२।। 'खण्डा' 'विशाखिका' ऽऽख्ये, खेचरकन्ये मुधा समायातः । कार्यं ध्यातमितरथा, देवेन ह्यन्यथा घटितम् ! ।।१८३ ।। (युग्मम्) तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् । जानाम्यनयोर्भावं, त्वयि रागविरागयो: स्वामिन् ! ।। १८४।। रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः । रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ।। १८५ ।। अभयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्त्या । अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ।। १८६ ।। तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् । उल्लङ्घ्य वनं दुर्गम-मेकमविन्दत सर: सायम् ।। १८७।।
Moll Ioll lell
Nell Nsil
५८२
|| Moll loll Holl
Bol in Education International
llol llellwww iainelibrary.org
For Personal & Private Use Only