________________
||
Wel
Mal
उत्तराध्ययन
सूत्रम् ५८३
Isl
lish
Isil isi चित्रसम्भूतीय॥oll नाम
त्रयोदशमध्ययनम्
|| ||ol
lish
lol
|| ill || Illl || ll 16ll leel
तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथसरसः । निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिमं भेजे ।।१८८।। तत्र च कन्यां काञ्चि-त्समीक्ष्य जलदेवतामिवाध्यक्षाम् । सफलं जन्म ममाभू-दद्येति नृपाङ्गजो दध्यौ ।। १८९।। तद्दर्शनामृतरसं, पायं पायं व्य पायविकलं स: । ग्रीष्मे पयः पिबन्मरु-पान्थ इव प्राप नो तृप्तिम् ।। १९०।। सापि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुाम् । दास्या समं च किञ्चि-द्वदन्त्यगादन्यतः कन्या ।। १९१।। तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृपभूः । सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ।। १९२।। त प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा । निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो ! तुभ्यम् ।। १९३ ।। प्रोक्तं च तया यदसौ, सुभगः पितृमन्त्रिमन्दिरे नेयः । स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ।। १९४ ।। सोथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य । अभ्युत्तस्थौ सोपि, तमितिथिं चिरमिलितमिष्टमिव ।। १९५।। प्रहितोस्ति वो गृहेसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या । प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रभुवत् ।। १९६।। दोषात्यये च निन्ये, राजकुले धीसखः कुमारं तम् । भूपोपि तमर्यादिभि-रुपतस्थे तरणिमिव बालम् ।। १९७।। आतिथ्यमिदं क्रियते, तवातिथेरिति वदनथ मापः । तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोपि ।।१९८।।
अज्ञातकुलस्यैकाकिनोपि दत्तासि मे कथं पित्रा ? । इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ।।१९९।। १. विघ्नरहितम् ।।
116ll
Isl
llel llel
Moll ||sil Isl
५८३
llel
llell Ioll
min Education International
For Personal & Private Use Only
www.jainelibrary.org