________________
उत्तराध्ययन
सूत्रम्
५८४
New
6 चित्रसम्भूतीयis नाम ||Gll त्रयोदश16ll
मध्ययनम् ॥७॥
llel III
||७||
lol
सावादीजनको मे, वसन्तपुरराजशबरसेनसुतः । उन्मीलित: स्वराज्या-गोत्रिभिरागादिमां पल्लीम् ।। २०० ।। भिल्लान् विधाय वशगानत्रत्यान् सबलवाहनस्तिष्ठन् । ग्रामादिलुण्टनै: स्वं, पुष्णाति परिच्छदं तातः ।। २०१।। तनयचतुष्कस्योपरि, पितुरिह वसतः सुतास्म्यहं जाता । देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ।। २०२।। मां प्राप्तयौवनां चा-वदत् पिता मम नृपा द्विषो निखिलाः । तदिहस्था वीक्ष्य वरं, निवेदयेर्मे मनोभीष्टम् ।। २०३।। पश्याम्यखिलान् पान्थां-स्ततोन्वहमिह स्थिता सरस्तीरे । त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ।। २०४।। इति किञ्चिदनाच्छ्या -ऽर्पितास्म्यहं तुभ्यमीश ! तातेन । उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ।। २०५।। पल्लीश: सोन्येद्यु-मिं हन्तुं जगाम सैन्ययुतः । तेन सह भूपभूरपि, गत्वाब्जसरस्तटे तस्थौ ।। २०६।। ग्रामेथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः । आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ।। २०७।। ब्रह्मात्मजेन वचनैरमृतद्रवसोदरैरथाश्वास्य । पृष्टो वरधनुरूचे, स्ववृत्तमिति गद्गदैर्वचनैः ।। २०८।। मुक्त्वा तदा वटाध-स्त्वामम्भोर्थं गतोहमब्जसरः । किञ्चिदपश्यं तज्जल-मब्जदलपुटेन जगृहे च ।। २०९।। वलितश्च दीर्घपुरुष-रुदायुधैर्हतहतेति जल्पद्भिः । सन्नद्धे रुद्धोहं, हंसः काकैरिव कठोरैः ॥२१०।। क्व ? ब्रह्मदत्त इति तैः, पृष्टश्चाब्रवमहं न वेद्यीति । गाढमथ ताडितस्तै-रवदं व्याघ्रण जग्ध इति ।। २११।। दर्शय तं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् । त्वदर्शनपथमेत्य, व्यधां पलायनकृते सज्ञाम् ।। २१२।।
Ilall
16 lloll
Mall
161
Jell islil
16 II6I || Ifoll Ifoll
all
lifoll
llol
lifall
16
For Personal & Private Use Only
www.jainelibrary.org