________________
उत्तराध्ययन
सूत्रम् ५८५
Ha
Jain Education International
स्वमुखे तु परिव्राजक - दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् । तस्याः प्रभावतो गत- चेष्टस्त्यक्तोस्मि मृत इति तैः ।। २१३ ।। तेषु च गतेषु दूरं, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् । ग्रामं कमपि गतोहं कञ्चिदपश्यं परिव्राजम् ।। २१४ ।। सोप्यवददवनतं मां, वसुभागाह्वोस्मि तव पितुर्मित्रम् । तद्ब्रूहि वरधनो ! त्वं कुत्रास्ति ब्रह्मदत्त इति ? ।। २१५ । । विश्वस्य तस्य विश्वां, त्वद्वार्त्ती सूनृतामहमवोचम् । दुःखाविष्टः स ततः पाश्चात्यं वृत्तमित्यूचे ।। २१६ । । दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् । तां सत्रगां सुरङ्गां, तुरगपदानि च पुरस्तस्याः ।। २१७।। नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै । प्रत्याशमश्ववारान् युष्मन्निग्रहकृते प्रेषीत् ।। २१८ । । नष्टो धनुरिति जननीं, तवाक्षिपत् श्वपचपाटके दीर्घः । सा नरकावास इवा नुभवति तत्र व्यथाः प्रचुराः ।। २९९ । । तेनोदन्तेनोच्चैर्दुःखोपरिजायमानदुःखार्त्तः । उद्धर्तुं व्यसनाब्धेर्जननीं काम्पील्यनगरमगाम् ।। २२० ।। तत्र च कपालिरूपं, कृत्वाटं श्वपचपाटके कपटात् । तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोब्रवं चैवम् ।। २२१ ।। मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र । तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् ।। २२२ ।। कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रतीसुतसुहृत्ते । इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ।। २२३ ।। गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य । तद्भक्षणेन साजनि निश्चेष्टा काष्ठमूर्त्तिरिव ।। २२४ । आरक्षकोथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः । तां संस्कर्त्तु प्रेषी द्धृत्यानथ तेपि तत्रागुः ।। २२५ ।।
For Personal & Private Use Only
॥ चित्रसम्भूतीय
||६||
नाम
॥७॥ त्रयोदश
||७|| मध्ययनम्
2 0 0 0 C
॥७॥
५८५
www.jainlibrary.org